SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [ श्लोक ५१पितृष्वसा । श्वश्रूः श्वशुरभार्या । सखी वयस्या । अव्वोशब्दः सूचनादिष्वेकादशस्वर्थेषु शब्दानुशासने पठित इतीह नोपात्तः । अणिहं सदृशं मुखं च ॥ [ ५१ ] चीरिमसएमु अरलं अलसं सित्थयकुसुम्भरत्तेसु । पसुकढिणेसुं अविलो अणुओ आयारधण्णभेएसु ॥ ५२ ॥ 5 अरलं चीरी मशकश्च । अलसं सिक्थकं कुसुम्भरक्तं चेति यर्थम् । अविलो पशुः कठिनश्च । अणुओ आकृतिर्धान्यविशेषश्चेति द्यर्थः । अणुआ यष्टिरित्यन्ये ॥ [ ५२ ] घरउत्तपच्छिमङ्गणणिदुरविरसेसु अचलं च। अवडो कूवारामेसु अग्गिओ इन्दगोवमन्देसु ॥ ५३॥ 10 अचलशब्दः पञ्चार्थः । घरं गृहम् । उत्तं उक्तम् । पच्छिमङ्गणं गृहपश्चिमप्र देशः । णिहरो निष्ठरः । विरसो नीरसः । अवडो कूप आरामश्च । कप्रत्यये अवडओ इत्यपि । अग्गिओ इन्द्रगोपकीटो मन्दश्चेति व्यर्थः ।।। ५३ ] अत्थग्धं अत्थाहं अगाहआयामठाणेसु । सुरसगुरेडेसु अज्जओ जलदगदेसु अल्लत्थं ॥ ५४॥ 15 अत्थग्धं अत्थाहं इति च प्रत्येकमगाधादिषु त्रिषु । अज्जओ सुरसगुरेटकयो स्तृणभेदयोः । अल्लत्थं जलाद्री केयूरं च ॥ [५४ ] L. 1. C पितृपिज्जसा X स्वस्तू B श्वसुर CX स्वसुर x वयस्याः . L. 2. X दशब्दर्थे Dom. the rest of the commentary from सने C पात्ताः । सशंद मुखं. L.B. वीर C“ममएस A सित्थयंक र सिच्छय BFG रत्तेसं x रत्ते is given twice. L. 4. E अचिला G घगुउ ACX अणुउ Y आकारधण्ण GZ धन्न (G भाएसु. L. 5. The commentary on this stanza is wanting in D. C वीरी CGZ मसकश्य BF सिक्कg GZ सिक्तकं C सिन्छक. L. 6. CGX अणुउ; corr. 2. hd. C. B तिः धा Cशेषेति X व्यर्थ. L. S. D उत्तर ADEXZ नि Cणि BP 'निष्टुर निट्ट CD अवलं ( corr. 2. hd. ) ( व ( corr. 2. hd. ). L. 9. D अवडं BF र मेहुँ AGX अग्गिउ C अयिउ X om. न्दगोवम BF “मंदेसु. L. 10. X om. उत्तं. L. 11. X प्रदशं A निष्ठुरो PDFXZ नि C निठ्ठ cdd. निष्टुरः BCFGA Z कूपः CGXZ अदडउ. L. 12. cdd. अग्गिउ. L. 13. BF ग्धं G‘ग्यां D अच्छग्य अच्छाहं A अगाहमाया 2 आशम. L. 14. D सार A सुरसमरे B "डेसु ABCDFGAZ अज्जउ X गन्टेसु D अल्लच्छो.. L. 15. BF C अग्गल्छं D अच्छग्धं अच्छाह ld. प्रत्येकं अगा x धादीघस्थानादिषु cdd. अज्जउ D सारसागुरेटयोः तृ G गुरेट. योश्वस्तृण (sic ) Zगुरेटयो X "गुरेटकयो.. L. 16. C अल्लू तथं D अल्लाळ आलाज. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy