SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः अम्मणुअंचिअं तथा अहिपच्चुइअं अनुगमनम् ॥ यथा । दूइं अम्मणुअंचसि जस्स कए बहिणि चन्दबिम्बमुहि । तं किं ण णिअसि मुद्धे दइअं अण्णाहिपच्चुइअ ॥ ४८ ॥ ॥ अथ यक्षरादिक्रमेण अकारादयोऽनेकार्थाः ॥ अच्छं अत्यर्थं शीघ्रं च । अयं विस्तारितमादरणीयं त्यक्तं चेति व्यर्थम् ॥ इहानेका- 5 र्थेषु शब्देषु वैषम्याच्छिष्यमतिव्यामोहो मा भूदित्युदाहरणानि नोपदर्शयिष्यन्ते ॥[४९] असइसुहाणववहुआतरुणीसु इमाइ तह अज्झा।। किसगुरुसुगसुहधट्ठालसेसु सद्दे असञ्चए अर्से ।। ५० ॥ अज्झाशब्दो असती शुभा नववधूस्तरुणी एषा चेति पञ्चार्थः । एषेति सर्वनामवाच्या या काचित्यत्यक्षनिर्देश्या । अज्झो एष इति द्रोणः । अढे इत्यष्टास्वर्थेषु । 1) कृशो दुर्बलः । गुरुर्महान् । शुकः पक्षी । सुखं सौख्यम् । धृष्टो वियातः । अलसः शीतकः । शब्दो ध्वनिः । असत्यमनृतम् ॥ [ ५० ] अण्णी अ देअराणी पइबहिणिपिउच्छिआसुं च । माइपिउच्छासासूसहीसु अत्ता णिहे मुहे अणिहं ॥ ५१ ॥ अण्णी व्यर्था । कप्रत्यये अण्णिआशब्दश्य । देवराणी देवरभार्या । पति-15 भगिनी ननान्दा । पिउच्छिआ पितृण्वसा । अत्ता चतुरर्था । माता जननी । पिउच्छा ___L. 1. X अणुअंचिअं DGZणुपंचिय (2 )C चियं G नहिया X पच्चयं BDFGZ "च्चुइयं C °इयअं. L. 2. GZ दूई X om. अम्म G वहिणि C G विंव BF 'विंद C बिंब D वाहबिंब. L. B. GZ न D म C सुद्ध CDX दइय DGZ अन्नाहि BCDFXZ चुइयं. L. 4. D मेणाकारा । अनेकार्थः L. 5. x om. अच्छं X विस्तरितं च आद 2 "रितं आद" D; व्यर्थः । व्यर्थ. . 6 BF स्यात् शि BCFGXZ भूदिति उदा x 'यंति. L. 7. A मुहाGZ “सुया DGZ नव AY बहु Bणवहु BCFGYZ हुया A अजा. L. 8. X सुअमुह Z रुमुवासह A 'घह DE "बिह BDG अट्ट Y अई. L.9. RCFX शब्दः असती GZ ऽसती B सुभा B ण cdd. 'वधः (Xom :). L. 10. X काचित् 4X निर्देश्याः cdd. अमित्य AZ अD अह L. 11. X दु...ल.. L. 12. G ममृतं. L. 13. G अअण्णी अ देय Z देवराणी AXYZ D“चहि C हिणीपिइ 3 D °च्छासुं ARCFGYZ छियासु. L. 1.4. BF 'मासू B महीट GX मुहे X अणिह. L. 15. X अणी cdd. व्यर्थः (Z त्यर्थः ) cdd. अणिया (X अशिया ) CX देअरा. L.16.C ननन्दा BCFGZ °छिया X °च्छया cdd. चतुरर्थः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy