SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ४७ ] श्री महावी का कन् बि. बाबानगर, पान-प्रथमसर्ग: ९ ४ Jain Education International अवयडिआ भडेहिं घल्लिअ अवयासिणिं णडिज्जन्ता । भुअमयअवक्करसफलमरिणो अलमंजुला तुह लहन्ति ॥ ४५ ॥ [ ४६ ] अवडाहिअमुकुट्टे वायणिहएऽवडक्किओ तह य । रोगम्मि अंगवढणमयतंचिअमुकचिए चेअ ॥ ४७ ॥ अवडाहिअं उत्कुष्टम् । प्रपातः कूपादिः । तत्र निहतो अवडक्किओ । अन्ये तु 5 अवडाहिअं अवडक्किअं इत्यन्योन्यपर्यायशब्दावुक्त्वा गजनिमीलिकया गताः । अस्माभिस्तु सारदेशीनिरीक्षणेन विवेकः कृतः । अंगवणं रोगः । अयतंचिअं उपचितम् । मांसलमित्यर्थः । अवअचि इति केचित्पठन्ति । तत्र केषां लिपि भ्रमः केषां नेति न विद्मो नियामकाभावात् । वर्णानुपूर्वीविज्ञानं तु प्रकृत्यादिविभागमन्तरेणाशक्यक्रियम् । बहुतरपुस्तकप्रामाण्याच्च नियते वर्त्मनि प्रवृत्ताः स्म इत्यलं बहुभा - 10 षितया ॥ यथा । अवडामि दुरासय परिणिअ पवसन्तएण जं तुमए । अयतंचिअविसमसरंगवङ्कणा सावडकिआ बाला ॥ ४६ ॥ [ ४७ ] २५ C 'मवतंचि cdd. L. 5. BCFGXZ " L. 1. GZ अवअ C " अहिया BF यडिया D अवाहियां X अड्डिया BCFGXZ घल्लिय D घलिअ C सिणीणडिज्जतो X सिणीणडिज्जता D 'तो. L. 2. CB, C 2. hd. DFGXZ भुर्य X 'य... वक्क" G "लसरि'. L. 3. ABCDFGYZ "डाहि EX मुक 7 मुक्कुटे GX D निहिए ACDGZ "क्किउ X किउ. L. 4. BF रोमंग CDFGXZ 'वहणं A "चियं ABFGZ चेय C वेद D वेय XY चेव. डाहियं कुष्टं (sic) B उत्कृष्टं (sic) CDFXZ उत्कृष्टं BF 'पातं Cdd. कूपादिस्तत्र (CX 'दिसूत्र misread ) DG निहिता GZ वर्ड' CDGXZ 'क्किउ (corr. C 2. hd. ). L... 6. BCFGZ 'डाहियं D 'डाहिय cdd. 'डक्किअ ( XZ य ) मिति अन्यों C शब्दानुक्त्वा X "उक्ता Z बुक्का BCE गता D गतास्मा x गजनिगा ...कया. I. 7. X निरक्षरेण GZ विविक्तः X क्षत: G 'वहणं CD (F) XZ वणं G रागः C अयंतं cdd. "चियं. L. 8. G अवअव्वियमिति (च्चि ? ) Z 'अट्ठियमिति C अछीयमिति DX अच्छियमिति BF "यमिति X चित्पठन्ति ( om. के ) D अत्र C तेषां लि° Z कपां. विद्यो GZ 'भावाद्. L. 10. C चन्तर Xom. बहु X पु... कप्रामाण्य... नि CX प्रवृत्ता GX स्मा D स्सा D भाषितेन । L. 12. D अवडाहिम cdd. परिणिय X एवसंत . L. 13. X अत cdd. "चिय D सिविसम FG 'वहणा DZ ड... या edd. क्किया G वाला. L. 9. CX विघ्नो Z 'वणा C णो X 4 [ Deśināmamala ] For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy