SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 5 देशीनाममाला अवयणिअवल्लहाणं वेरीणमभिण्णपुडयसुण्णाणं । तुह झत्ति णामकित्तणमणच्छिआराणुबंधिअँ हरड़ ॥ ४३ ॥ [ ४४ ] अवरत्तयाजराउर अरविंदरमणुसउण्हदिीहम्मि | 10 अणरामयमरई अड्डयक्कली तह य कडिहस्थे ॥ ४५ ॥ अवरतओ पश्चात्तापः । अवरत्तेअं इति गोपालः । यदाह । अवरत्तेअं पश्वातापेऽपि प्रोच्यते तज्ज्ञैः ॥ अजराउरं उष्णम् । अरविंदरं दीर्घम् । उभयत्र समाहारद्वन्द्वः । अणरामओ अरतिः । अड्डयक्कली कट्यां हस्तनिवेशः ॥ यथा । अरविंदराजराउरणीसासन्तं कययक्कलिअ । अगणन्तो अवरत्तयअणरामयदुत्थिओ हवसि तं पि ॥ ४४ ॥ [ ४५ ] सीम्मि अवक्करसो अवयडिअमाजिहरिअम्मि । अवासिणी अ णासारज्जू अलमंजुलो अलसे ॥ ४६ ॥ अवक्करसो सरकः । अवयडिअ रणहृतम् । अवयासिणी नासारज्जुः । अलमंजुलो आलस्यवान् । केचिदलंमंजुलयमलसमाचक्षते । तदयुक्तम् । कप्रत्ययस्यातन्त्रत्वात् । कवयो हि छन्दः पूरणार्थं कादाचित्कं कप्रत्ययं प्रयुञ्जते । अत एवास्माभिरयं 15 पञ्चाक्षरेषु निबद्धः ॥ यथा । [ श्लोक ४४ "राउ L. 1. CX अवअहि" BD 'णिय G हाण C वरी GZ रीण अभिन्न D भिन्न DGZ सुन्नाणं. I. 2. BCF ज्झत्ति X पुत्ति 7 नाम BCDFX 'च्छिया X G "वं BDFGZ धियं C 1. hd. घिउ 2. hd. धिओ X धिउँ. L. 3. CDY 'रत्तयअजरा Z 'रत्तयाज C 'जराउअर 2. hd. राओ EX म. L. 4. AX अणुराम A अs (sic) C ( F 1 ) XZ DG अट्ट° [ ? ] G केडि C हथो. L. 5. C अजरत्तर BGX तर D अवरत्तयअजाउर पाश्चात्तापउष्णयोः CGXZ 'रत्तेयमिति BF "रतेयमिति D रत्तयमिति रत्तियं BF रत्तेघं CX रत्तेयं DZ रत्तयं I. 6. X ति for ऽपि X तज़: D om. अजरा उष्णम् B उभत्र. L. 7. CDGX रामउ corr. 2. hd. C. G अरति: C ( F ? ) GZ अट्ठ B ( ? ) D अ X अडकली. L. 8. X णीसासत GZ कअट्ट CD ( F ? ) यह BFX °लिय CDGZ "लिया. L. 9. X अगणतो D 'अपुरा Z अणगमय' BDE' 'दुछिओ X 'दुत्थिउ. L. 10. A अवअट्टिय B ड्डिय° C ( F ? ) " EX अड्डि° GY 'अड्डिय° Z 'अ' D अबडियम AGYZ हरियम्मि BCDF हरियंमि. L. 11. ABCFYZ य DEX नासा " A "जू GX मंजलो BF 'मंजु (om. लो) AX अलसो. I. 12. GZ_अषअअिं C ( F 2 ) अयं B यडियं X अड्ढियं D अव्यट्टि G कृतं C 2. hd. °हतं CGXZ अव CX 'रजुः. L. 13. G 'मंजलो edd, केचित् अ. कदाचित्कं Xom. अत X एवारम्माि L. 14. X Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy