SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ २३ ] प्रथमवर्ग : १३ अओ भ्रान्तः । अवडिअ खिन्नम् । अगुइओ चणकः । अंतोहुत्तं अधोमुखम् | अहिहाणं वर्णना । यद्यप्यभिधानशब्दः संस्कृतेऽपि दृश्यते तथापि संस्कृतानभिज्ञप्राकृतज्ञंमन्यदुर्विदग्धजनावर्जनार्थं संगृहीतः । एवमन्यत्रापि संस्कृतभवशब्दसंग्रहे न्यायोऽभ्यूह्यः ॥ यथा । अंतोहुत्तो चिन्तसि अहिहाणं तीइ वणिअउत्त सया । अणुइअविक्कयणे अवडिओ अ अण्हेअओ ओ तुमयं ॥ १९ ॥ [२१] अवहेअं अणुकम्पे अवत्थरा पायघार्याम्म । अवलिअमसच्चमरिहर णूणं अम्माइआ य अणुगाए ।। २२ ।। अव अनुकम्प्यम् । अवत्थरा पादघातः । अवहत्थरा इत्यन्ये । अवलिअं असत्यम् । अरिहइ नूनमित्यर्थे । अम्माइआ अनुमार्गगामिनी ॥ यथा । अम्माइआइ दिण्णावहेअ तुह रे अवत्थरारिहइ । णावलिअं जं जाव य रसेण तं किसलिओ असोउव्व ॥ २० ॥ [२२] अत्थुवर्ड भल्लाए छीरे अलिआरमवलयं गेहे । अवहट्ठो गव्विअए अणुसूआ णिअडपसवाए ॥ २३ ॥ Jain Education International L. 1. G अन्य X अओ Z अण्हेयओ BFX 'अर C अन्हेअउ D उण्हेअयो G अवडिओ X अवहिअं Z अवडियं BF खिण्णं X चिन्नम् CDFGX अणुइउ G अतोहुत्तमधो C अतोहुं X अंबोहुत्तं D अंतोमुहुत्तां Z हुत्त मधो'. L 2. DGXZ अभिहाणं C अभिहाणीं BCDFX यद्यपि अभि° Xom. शब्द: BF om. ऽपि दृश्यते तथापि Xom. दृश्यते. L. 3. G संस्कृतानभिप्राय मन्ये दुर्विदग्धजनावर्जनार्थ BF संस्कृतानभिज्ञप्रारुतज्ञमनादुर्वि° C संस्कृतानभिज्ञप्रारुतन्यमज्ञ दुर्वि D संस्कृतांनांभिज्ञापकताज्ञा दुर्वि X प्राकृतस्यमज्ञ Z संस्कृतानभिप्राज्ञंमन्ये दुर्विदग्धजनार्थ. X संगृहीताः. L. 4. Z संग्रहो गयो X अभ्यूह्यः. L. 5. CDX अभि BCFGXZ वणिय D वाणाय / मया. L. 6. cdd. अणुइ' X 'विक BFGZ अवडिउ CX अडविउ D अचडिउ GZ य CG अण्डेयउ BF 'अउ Z 'यओ X अण्हेउ BCFGX तउ D तुम. L. 7. Cdd. अवहेयं DXY अवच्छरा A रो. L. 8. BCFGXYZ अवलियG CY CARE X मूणं A णूपणं G अम्हा"' edd. 'इया D इं for य X मणुगाए. L. 9. edd. अवहेयं From अवहेअं to नूनमित्यर्थे 1. 10. is omitted in X. B अणु D अवच्छरा D अचच्छरा BCFG/ अवलियं D अचलियं. L. 10. D वनमित्यर्थे G & CZ : BCDFX अम्माइया G 'इइया 7 'इया. L. 11. Cdd. 'झ्याइ G दिना cdd. 'हेय G बच्छरा° D L. 12. Gो / गोव cdd. "लियं D om. जंD इ for य CX किसलउ Z किसलओ BDEG °लिउ BF om. असोउ D असेलिङअ Cच. L. 13. ADG अच्छु Cछी D अंच्छोर G लीरे BCFXZ अलियार D अल्लार D 'वलियं X L. 14. C अवो DGZ हो C गवियए GZ 'यए cld. अणुसूया निवड', अवच्छ. मावलयं. For Private & Personal Use Only 5 10 www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy