SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ १२ 15 देशनाममाला रविणो अडाडखण्डअतमरिउणो दंसणामयण्णइआ । अलिणाएहि कमलिणी गाइ व्व अगोलएसु अणुअलं ॥ १७ ॥ [ १९ ] अप्फुरणं अहिसायं आपुणे अवडओ अ तिणपुरिसे । अवगूढं विलिए खणरहिए अवरिक्कअणरिक्का ।। २० ।। 5 अप्फुण्णं तथा अहिसायं पूर्णम् । आक्रान्तवाचकस्त्वप्फुण्णशब्दः केनाप्फुण्णादय [ सिद्धहे ० ४, २५८ ] इति सिद्ध: । अत्र च त्र्यक्षरप्रकरणेऽन्यैरन्येऽपि शब्दा उपात्ताः। ते चास्माभिः शब्दानुशासन एव साधिता इति नेह संगृहीताः । तथा हि । अच्छलं अनपराध इति संस्कृतसमः । अलसी क्षमेत्यतसीशब्दभवः । अलाहि निवारणे इति निपातेषूक्तः । तथा । अग्घइ राजते । अण्हइ भुङ्क्ते । अहेसि आसीत् । 10 अट्टइ क्वथति। अईइ गच्छति । अंचइ कर्षतीत्यादयो धात्वादेशेषूक्ताः ॥ अथ अहिसायशब्दादारभ्य चतुरक्षराः ॥ अवडओ तृणपुरुषः । अवगूढं व्यलीकम् । अपराध इत्यर्थः । अवरिक्को तथा अणरिक्को क्षणरहितः । निरवसर इति यावत् ॥ यथा । धणअप्फुण्णो कलअहिसाउ अवडउ व्व सावगूढो सो । ता तस्स कहसु मं सहि अणरिक्कं अणवरिक्कं पि ॥ १८ ॥ [२० ] अण्हेअओ अ भन्ते खिण्णम्मि अवडिअमणुइओ चणए । अंतोहुत्तमहोमुहमहिहाणं वण्णणाए अ ॥ २१ ॥ [ श्लोक १९ Jain Education International L. 1. BFGZ 'खंडिय GZ मलइया BF 'मयण्णया C 'मयणाइया D 'मणइया X मयण्णचया. L. 2. BCDF णाएहिं GZ गाय Com. अणोलएसु D अणुयलं. L. 3. A अप्फण्णं G अप्फुलं D अकुणं A आपुन्ने Y आवुण्णे G न cdd. अवड GZय C पुरुसे. L. 4. C गूहिं D चिलीए A क्खण Gom. अणरिक्का L. 5. B अफुणं D अफुणं GZ अप्फुल्लं X अहिहिसायं Z आकांत cdd. 'वाचकस्नु अ GZ अप्फुल CX 'फण्णा'. D. L. 6. BF 'दय: G प्रकारणे D 'प्राक' X 'प्रकरले BCFX अन्यैर° D om.sन्यैर Xom. अन्ये L. 7. CDGXZ 'तास्ते G शासनम् B ने L. 8. Cअत्थलं Z अथलं Z 'राधः Cdd. क्षुमेति In B अलसी क्षु twice. L. 9. Z निपातेप्युक्तः D अग्धेइ C अण्ण X अण्हय X अहेहि. L. 10. D अDX कथयति X गच्छ इति X अंचई G 'पूक्ता इति 7 'शेप्युक्ता इति. For all these words compare the Index of the Siddhahemacandram. G अथ हि. L. 11. Cdd. अवडउ X अवगृढं XZ व्यलीकमप X° राधमित्यर्थः . L. 12. X रहित. L. 13. BF धणु D घणयअफुणो GZ अप्फुल्लो D अहिकलसाड Z 'साओ CX वडउ D वाडउ GZ अवऊढो. L. 14. BF यणरिक्कं G रिक्क. L. 15. D उन्हें° G अने° X अह्मे ACDFX 'अउ AGYZGZ खिन्नम्मि ADXYZ 'डियम BF मडणुइउ G अवडिओयम BCDFGX इउ. L. 16. C मुहविभिहाणं ACDGXYZ 'मभिहा' C वण्णाणाएस D वणाणए Y वन्नणाए ACDGXYZ य. For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy