SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [ श्लोक २३अत्थुवडं भल्लातकम् । अलिआरं दुग्धम् । अवलयं गृहम् । अवहहो गर्वितः । अणुसूआ आसन्नप्रसवा ॥ यथा । जइ अलिआरं वञ्छसि ता अवलए रक्ख घेणुमणुसूअं । अवहह अण्णहा सा मरिही अत्थुवडसंकुले रण्णे ॥ २१ ॥ [२३] अरिअल्ली सङ्कले कट्ठणरज्जुम्मि अवयाणं । सिरचित्तपट्टिआए अणराहो अइणि च आणीए ॥२४॥ अरिअल्ली व्याघ्रः । अवयाणं आकर्षणरज्जुः । अणराहो शिरसि चित्रपट्टिका । अइणिअं आनीतम् ॥ यथा । चालुक्क तमवगण्णइ दिसअणराहिअ जसाणुरायं जो । णरअरिअल्लि सकण्ठे अवयाणं अइणिअं तेण ॥ २२ ॥ [२४] अहिविण्णा कयसावत्ता दुद्दन्तोसहे अलमलो अ। अणुसुत्ती अणुकूले अहोरणं उत्तरिज्जम्मि ॥२५॥ अहिविण्णा कृतसापत्न्या । अलमलो दुर्दान्तवृषभः । अलमलवसहो इति सप्ताक्षर नामेति गोपालः । अणुसुत्ती अनुकूलः । अहोरणं उत्तरीयम् । अवरिल्लशब्दस्तूत्तरीय1- वाचकः शब्दानुशासने साधित इतीह नोक्तः ॥ यथा। 10 L. 1. B अत्थुडंव D अच्छु edd. अलियारं DGZ हट्टो C "हठ्ठो X गर्जितः. L. 2. BCFGXZ अणुसूया D मुया. L. 3. cdd. अलियारं ( X अलिया ) DZ तावलये C अवलये रख्ख° D घेणू अणुसु BCFGXZ 'सूयं. L. 4. G "हमन्नहा C हट्ठ अण्णवा Z हट्टमण्णहा C मारिही DG अच्छु C अछु G संकुलरन्ने. L. 5. CG कढण° XZ कट्टण° C 'रजुम्मि. L. 6. G पहि' cdd. 'याए , अणराउ From हो in अणराहो to अ in अणुसुत्ती 1. 12 omitted in X. ABCFGYZ अइणियं D अइणीयं C याणिए. L. 7. G अरियल्ली व्याघ्रा र व्यापः CX सिरसि G पट्टि. L. 8. C अइणीयं । आणीयं । आणीतं । D अइणीइं X अइणीतं BFGZ "णियं. L. 9. B वाचुक र चाउक D चालक गणइ RCFX राहिय. L.10.X नर BF om. स cdl. अइणियं. L. 11. G वित्ता D वण्णा GY य. L. 12. ACC अणुसत्ती Y अणुसोत्ती xणुसत्ती रिझमि. L. 13. ZG विन्ना D विणा X चण्णा G सापन्या B पत्त्या CF पत्या D पान्या GZ. 'वसभो B om. इति. L. 1.4. C अणुसत्ती G अवरिलं अहोरणं च उत्त° In GZ the words from अवरिल to नोक्तः are omitted here, but given after तीए in line 2, p. 15. Z om. साधित BCDFX 'ब्दस्तु उत्त, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy