SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः ___ अयडो तथा अंधंधू कृपः । अन्धश्चासावन्धुश्चेति विग्रहे शब्दभवो अंधंधुशब्दः । केवलं सोऽन्धकूपवाची । अयं तु कूपमात्रवाचीतीह निबद्धः । ये त्वौणादिकमंधंधुशब्दमिच्छन्ति तैरपि संस्कृते प्रयोगादर्शनादयं संग्राह्य एव । अणडो अणाडो अविणयवरो त्रयोऽप्यमी जारार्थाः । अविणयवई इति द्रोणः । अविनयवर इत्यस्य व्युत्पत्तौ सत्यामपि संस्कृतेश्वप्रसिद्धेर्देशीत्वम् । एवं वक्ष्यमाणे अगुज्झहर-5 अचिरजुवइ-इत्यादावपि वाच्यम् । अयं च षडक्षरोऽप्यनुरोधात्यक्षरेषूपात्तः । एवम् अडयणा-अण्णइअ-अक्कसाल-अणुदवि-अणोलय-अणुअल्लादिष्वपि वाच्यम् । अडया अहव्वा अडयणा त्रयोऽप्येते असतीवाचकाः ॥ यथा । अडए सुणाहि अयडे अणाडअडयणपिए सरसि काले । अंधंधुमविणयवराहव्वाठाणं तमित्थ अणडो किं ॥ १५ ॥[१८]. 10 अग्घाणो अण्णइओ तितम्मि हढे अडाडअणुवा य । गोसम्मि अणिलं तह अणोलयाणुदविअणुअल्ला ॥१९॥ अग्घाण-अण्णइअशब्दौ तृप्ताौँ । अण्णइओ दर्शनादावपि तृप्त उच्यते । तेनान्नचित इति व्युत्पत्तिर्नानुयोक्तव्या । अडाडो तथा अणुवो बलात्कारः । अणिल्लं अणोलयं अणुदवि अणुअल्लं एते चत्वारः प्रभातवाचकाः ॥ यथा । मणमणुवेण हरन्तो अणुदविफुल्लारविन्दमयरन्दं । परिमलपाणग्घाणो व्व अणिल्लसमीरणो खिवइ ॥ १६ ॥ L. 1. C अधंधू C अंधधु Dj Gधंधु Z भवोंधंधु . L. 2. B शब्द Z केवल CFX अंध Rऽध G 'वाचीदूतीह BCDEX °चीति इह Z वाची इती G निव C यत्त्वौणादिकमधं . L. 3. Z. प्रयोगदर्श' L. 4. G अनाडो. G अविणय twice. cdd. अविणयवर. L. 5. C सिद्वे दे dl. वक्ष्यमाण CX अगुंज्झ D अंगुज्ज L. 6. CFXZ अविर CX जुव इत्व RCFX ऽपि अर्थाः CDX रेषु पठितः। L. 7. DG अडयणी X अडयणायक CG अन्नइय BDFZ2 इय C अअक्सालु D अणदवि CZ. आणालय X यणोलय D अणयल्ला. L. 8.X वयोप्यते G वाचका. L.9. CDX अडये G अणार्य Z अणाडयअडय CF पिये. L. 10. G अंधंधुवि Zधुअविणय (2) CF हच्चा GZ. हवागमगं CX ‘यणं D गमणे GZ अडणो CX अणोड. L. 11. A अलइउ BCDFGX अण्णइउ A तित्तंम्मि (sic) C तिम्मि X तितम्मि ADX हडे C अडडे अणु D अणाड ( sic ). L. 12. BF अलं. L. 13. BF अग्घाण-' इयशब्दो CG अन्नइय XZ अण्णइय D अग्बाणाअणइय CG अन्नइ उ BFXZ अण्णइउ D अण्णई उ X भादावपि C वच्यते. L. 14. all. तेन अन्न Z क्तव्याः CDG 2. hd. Z अडाडा CG अणुउ C2.hd. Z. अणुओ. L. 15. CX अणोदयं Z अणुदव RCF अणुअल D अणुयल्ला, corr. from 'ल्लो. L. 17. DGZ ग्घाणु G च CX व, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy