SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः अहिल्लो ईश्वरः । अविअं उक्तम् । अटो यातः । अज्झत्थो आगतः । यद्यप्येते त्रयोऽपि क्रियावाचिनस्तथापि त्यादिषु प्रयोगादर्शनाद्धात्वादेशेष्वस्माभिर्न पठिता इत्यत्र निबद्धाः । एवमन्यत्राप्यूह्यम् । अइणं गिरितटम् । अणत्तं निर्माल्यम् ॥ यथा । अज्झत्थो अट्टो स कि अहिल्लो वि इअ मए अविअं। अइणे वि जस्स रण्णो सिरे अणत्तं व वुभइ ण आणा ॥ ७ ॥[१०] आले अलग्गमलिणो विंचुअए अंबुसू सरहे। अक्कुटुं अज्झासिअमंकिअअवरंडिआ य परिरम्भे ॥११॥ अलग्गं कलङ्कारोपः । अलिणो वृश्चिकः । अंबुसू शरभः । अक्कुटुं .. अध्यासितम् । “अंकिअं तथा अवरुंडि परिरम्भः । अवलंडिअशब्दस्य पञ्चाक्षर- 10 स्याप्यर्थानुरोधात् त्र्यक्षरेषु पाठः । अन्यथा द्विरर्थकीर्तनं स्यात् । अयं च यद्यपि क्रियाशब्दः । अवरुडइ । अवरुंडिज्जइ । अवलंडिऊण । इत्यादि प्रयोगयोग्यश्च तथापि पूर्वाचार्यैधात्वादेशेषु न पठित इत्यस्माभिरपि तदनुरोधात्तत्रापठित्वेह निबद्धः ॥ यथा । L. 1. DGZ अहेल्लो GZ अविय (Z. यं) CX अविउ D अविउ BF अज्झछो D आज्जच्छो corr. थो. L. 2. Cऽपि कृता क्रिया BF “वाचिनः G प्रयोगद' BZ 'नात् G नात् द्वा Gz शेषु अ. L. 3. GZ इति अत्र G निवद्वाः D प्यभ्यूह्यं GZ अयणं G अणते C अणत्तुं D अणत्तं XZ अणंतं. L. 5. G थो D अज्जच्छो G. अठ्ठ D अट्टाह X 6ि (sic ) for किं BDFGZ अहेल्लो X दि for वि cdd. इय (X एय Z यइ ) BCFGZ अवियं D अचिय X अविउं. L. 6. C अयणे GXZ अणंतं D अण्णत्त BF वुज्झइ DZ बुज्झइ C तुज्झइ CXZए for ण. L. 7. Y अलग A विजुअए BF विचुअए Cबिचुअए D विंबुयए G विंचुअए X विछुअए Z विबुअए ARG अंबु C ( F?) अम्ब. L. 8. C अकठं D अंकु A अज्जासिअमंकिअवलं Y अज्झासिय' X "सियमं° B वरुडि° C अमकियअव D अज्जासियमंकियअअवलंडिया G अज्जासियमंकियअवलंडिया Z अज्झसियमंकियअवलंडिया BF परिरभ Z परिरंभो. L. 9. Z अलंका BG अंवुसू CF अम्बु D अम्बु X अब G अकष्टं Cई x अकुटुं. L. 10. CGZ अंकियं BFX 'तं DGZ 'डियं X अविरुंडिअ BCDF °डियश L. 11. D निरो° रोधात्त. L. 12.X अवरुडइ RF अवरुंचइ C"रुडिझड BFअविलंडिऊण G इत्यादिप्रयोगयोग्यपि BF इत्यादिप्रयोग्य D योग्यः Z प्रयोगाश्य. L. 13. X थापि 2 पठिता G2 इति अX नदतुरोधातूत्रा CX पठित्वादिह BDFGZ पठित्वा इह. L. 14.G निव° x निबद्ध, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy