SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला अर्द्धतो पेरते अरुणं कमले अकासि पज्जते । अग्घाडो अवमग्गे अवेसि अंबेसि घरफलहे ॥ ८ ॥ अर्द्धतो पर्यन्तः | अरुणं कमलम् । अकासि पर्याप्तम् । कृतमलमिति यावत् । अग्घाडो अपामार्गः । अवेसी तथा अंबेसी गृहद्वारफलहकः । अवेसि अंबेसीति लुप्तॐ विभक्तयन्तौ समाहारो वा ॥ यथा । अंबेसिप सठिआ अग्घाडअवसिलग्गवत्थमिसा । णयणारुणअर्द्धतेण णिअसि जं तं अकासि लज्जाए ॥ ५ ॥ [ ८ ] अंकारो अत्थारो साहिज्जे अत्थुडं लहुए | अकंतं च पवुढे अंबोची पुष्फलावीए ॥ ९॥ 15 10 अंकारो तथा अत्थारो साहाय्यम् | अत्थुडं लघु । अनंतं प्रवृद्धम् । अंबोची पुष्पलावी । यदाम्रपुष्पाण्येवोच्चिनोति तदा न देशी ॥ यथा । कुसुमाउहअंकारं अंबोचीणं च कुणइ अत्थारं । मलयसमीरो अइअत्थुडो वि काही किमत ॥ ६ ॥ [ ९ ] धवन्तम्मि अहिल्लो अविअं भणिए गयम्मि अट्टो | अज्झत्थो आगयए अइणं गिरिअडमणत्तमोमाले ॥ १० ॥ [ श्लोक ८ L. 1. C अहंतो C पज्जेते. L. 2. B अग्धा Y 'मगे ( 1 ) AB अं C अम्बेसि DF अम्बे. L. 3. C agaì. L. 4. B अग्धा' D 'मार्गो G अंबे B अम्बे X अवंसी CF अम्बे D आम्बे D अबेसी G अंबे B अंबेसीति (sic) CDH अम्बे X अदेसि अचेसी ( 1 ) L. 5. G भक्तयेतौ न्तो X य for यथा. L. 6. BG अंबेसि CF अम्बे D अम्बि 'ठिया B अग्धा G " यवे X "सिल B वत्थमि. L. 7. BGZ नियसि C णिअसं D पियासि C लज्जा. L. S. C CX पसि Cdd. C अहंतेण FX अद्ध DX अच्छारो D आच्छुडं. L. 9. C अङ्केत व CGZ पट्टे X पवने DE,Y ( ? ) "हे BFG अं° C अम्बोबी superscr. ची D अम्वोच्ची X अंचुच्ची BDF पुष्प XZ पुष्फ Y 'लाईए. L. 10. C अछारो D अच्छा X रुहाय्यं D अच्छुडं Z अक्कत्तं. L. 11. BFG अंब C अम्बोव्वी D अम्वोची (ष्पलावी D पुष्फ° GXZ पुण्फ G यदा पुग्रात्राणि पुष्पाण्येव B यदा आपुष्येव CF यदा आम्रपुष्पाण्यवचिनोति D यदात्राणि पुष्पाण्येव चिनोति X यदा आम्रपुष्पाण्यवचनोति ८ यदा आम्माणि पुष्पाण्ये. L. 12. X अंकारो BG अंव CF अम्ब D अम्वोवीणं D आच्छारं. L. 13. G मलअ D मलयमीरो वि अइच्छु. L. 14. CGYZ अहेलो. This reading is as correct as अहिलो DGXYZ अवियं C अविडं Y गअम्मि CF अहो. L. 15. AD अज्ज C आज्झ G अझै आयगए D आगइए C अयण ABCFY गिरियड GZ गिरियण ( Z ड ) मतमो BE 'मोमले D 'मोमाल X 'मोमालो . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy