SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः अक्को दूतः । अक्का भगिनी । अम्बार्थस्तु संस्कृतसमः । यत्कालापाः । हे अक्क ॥ [ कातन्त्रम् २, १, ४० ] अप्पो पिता । अहं दुःखम् ॥ ॥ अथ व्यक्षराः ॥ अंगुट्ठी अवगुण्ठनम् । शिरोऽवगुण्ठनमिति यावत् । त्र्यक्षरप्रस्तावात्त्वंगुठीत्यनुवाद्यम् । अवगुण्ठनं त्वर्थनिर्देश इति सामानाधिकरण्येऽपि न विध्यनुवादसंदेहः । 5 अगओ अयक्को अयगो इति त्रयो दानवार्थाः । यथा । कयअंगुट्ठी अक्के अयगअयकारिअप्पमहहरणं । जमअक्कसमे कमढागए वि करुणापरं णम सुपासं ॥ ३ ॥ अत्र च । अह असौ। अणं ऋणम् । अडो कूपः । अण नञर्थे । अइ संभावने । एते शब्दानुशासन एवास्माभिः साधिता इत्यत्रैव नोपात्ताः ॥ [६] अंकेल्ली अ असोए अज्झेल्ली दुहिअदुज्झधेणए । अंबेट्टी मुट्ठिज्जूए अण्णाणं विवाहवहुदाणे ॥७॥ अंकेल्ली अशोकतरुः । अज्झल्ली दुग्धदोह्या धेनुः । या पुनःपुनर्दुह्यते । अबेट्टी मुष्टियूतम् । अण्णाणं विवाहवधूदानम् । विवाहकाले वध्वै यद्दीयते । यद्वा विवाहार्थ वध्वा एव वराय यद्दानम् । मौर्यवाचकस्त्वण्णाणशब्दोऽज्ञानशब्दभव एव॥ यथा । 15 अंकेल्लितलासीणो मा रम अंबेट्टिआइ पुत्त तुमं । अज्ज तए दायब्वा अज्झेल्ली बहिणिअण्णाणे ॥ ४ ॥।७। 10 ____L. 1. Z अंबायास्तु र संस्कृतमः. L. 2. X हे अक्क हे L. 3. D यक्षरशब्दाः । L. 4. x गुठणं Com. शिरोऽवगुण्ठनम् GZ. om. त्व् BCDFX 'वात्त अंग cdd. अंगुठ्ठी ( अगु C ‘ठी ) इत्य L. 5. BCFX तु अर्थ ) om. त्वू G om. न L. 6. G अगउ BCDP अगयो X दानवार्थः. L. 7. G गुट्टी C गट्टी CDY अयकअयगारि G अअक्का 2. अयगयकारि . L. 8. X कमहा . L.9. cold. अयि. L. 10. Z एवाऽस्मा" edl. इत्यन्यैरिव नो ( इत्यान्येरिपि च नो) L. 11. FGY य A अज्जेण्णी (GZ अज्झोल्ली C2. hd. अझ्झे DX अज्जे (?) F अझे XYZ दुहिय Gom. दुहिअ A 'दुज्जवणूए C दुज'दु L. 12. ABG. अवे. CF अम्बे x अंबिट्ठी G मुट्टि C अहि CDGZ 'जुए BY "जए X "जए G अन्नाणं ACXYZ 'बहु C दाणो. L. 18. GZ अशोकः G अझे CD अज्जे F अझ्झे Z अज्झो CFX धेनर B या पुन दुह्यते CF पुनः पुनः X om. पुनः G अंवे B अम्बे CDF अम्चे L.14. G मुष्टिधाघूतं G अन्ना X वने C वव cdd. वाचकस्तु अ G अन्ना BCDFX अज्ञान र था for यथा. L. 16. G अंवे' B अम्वे CDF अम्बे G आए B या D याई C पुत्तं Z तुम. L. 17. D अज्जोल्ली F अझ्झे C वहि B बह GZ अन्ना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy