SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [ श्लोक ४वाचस्पतेरपि मतिर्न प्रभवति दिव्ययुगसहस्रेण । देशेषु ये प्रसिद्धास्ताञ शब्दान् सर्वतः समुच्चेतुम् ॥ ४ ] ____ अत्र अकारादयो यक्षराः शब्दाः संगृह्यन्ते । अजो जिणम्मि अल्लं दिअहम्मि अणू अ सालिभेअम्मि । . अंको णिअडे अल्ला अव्वा अम्मा य अम्बाए ॥५॥ अज्जो जिनोऽर्हन बुद्धश्च । यदाहः । अर्हन्तं प्रति देवज्जो ॥ यदि तु स्वामिपर्यायअर्यशब्दसमुद्भवोऽयं तदा मङ्गलार्थमस्योपादानम् । अज्जा गौरीति केचित्संगह्णन्ति । तदयुक्तम् । तस्य संस्कृत आर्याशब्दादेव सिद्धेः । यदाह । आर्याम्बिका मृडानीति ॥ [हलायुधः १, १५] अल्लं दिनम् । अणू शालिभेदः । अंको 10 निकटम् । अल्ला अव्वा अम्मा च अम्बा । जननीत्यर्थः ।। यथा । वीरज्जरवी अल्लं विरयन्तो भिण्णमोहतिमिरोहो । अणुगोविगिज्जमाणो गिरिअंके जयह विहरन्तो ॥ १ ॥ जगअव्वअम्बिआए पाए दंसेसि जइ ण उज्जिन्ते । तो तुह अहं ण धूआ अल्ले अम्मा तुमं पि ण हु मज्झ ॥ २ ॥[५] 15 अक्को दूए अक्का बहिणी अप्पो पिआ अहं दुक्खे । अंगुट्ठी अवगुण्ठणमगयअयक्कायगा दणुए ॥६॥ ___L. 1. X om. मति: D साहस्रेण B सहश्रेण, L... B सिद्धा cld. तान् G सवान् for शब्दान् BF सर्वतस् C समुच्चयतुं. L. 3. XZ तत्र X यक्षरा B शब्दा. L. 4. BCDF TOTA and so generally, a y. I which will not be noted any more hereafter. CDF दिय दिअहस्मि CFY य C साल BDF भेयंमि GY भेयम्मि. L. 5. rdd. णियडे (Y नियडे) BDGI अच्चा Y अचा. L. 6. B अर्हन् X ऽहेन् CFGZयदाहुर D यदाह । आर्या अंचिति देवज्जो (sic) G अन्तिं x देवघो (!). L. 7. BDG आर्य D गोरी तु केवि तु (sic) x संति BG 'गृह CDF गृह. L.8. D संस्कृतस्यार्या COF आर्यश' X सिद्धाः BDX आर्या अंबि CF आया अम्चि G आयोवि . L.9. CGX सालि . L. 10. all. अच्चा (Z अब्बा). L. 11. X चीर C रबी G विर अंतो BF विरइंतो BGZ भिन्न . L. 12. C अगुग्गोवि. गिज्जा D गिज्जा G जअइD जयाइ X तिहरंतो, L. 18. RCF अच्चZ अब्द cdil प्याए X जणइ D उजि Cउज्जितो. L. 14. BCFX ता CDX न CDGX धूया CX न C मझ्झ D मज्ज Z. ज्जा. L. 15. Z पिऊ for' दूए । पिऊ RCFXY पिया C दुख्खे D adds : इति यक्षरकांड ( sic;]. डं) समाप्तम् । L. 16. Z. मगउअयकाऽय X मंगय D यकायगादगा दणूए Dadds इति यक्षरकांडव्याख्यानं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy