SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः लक्षणे शब्दशास्त्रे सिद्धहेमचन्द्रनाम्नि ये न सिद्धाः प्रकृतिप्रत्ययादिविभागेन न निष्पन्नास्तेऽत्र निबद्धाः । ये तु बज्जर-पज्जर-उप्फाल-पिसुणसंघ-बोल्ल–चव-जंप-सीस-साहादयः कथ्यादीनामादेशत्वेन साधितास् [ सिद्धहेमचन्द्रम् ४, २ ] तेऽन्यैर्देशीषु परिगृहीता अव्यस्माभिर्न निबद्धाः । ये च सत्यामपि प्रकृतिप्रत्ययादिविभागेन सिद्धौ संस्कृताभिधानकोशेषु न प्रसिद्धास्तेऽप्यत्र 5 निबद्धाः । यथा । अमृतनिर्गम-च्छिन्नोद्भवा-महानटादयश्चन्द्र-दूर्वा-हरादिष्वर्थेषु । ये च संस्कृताभिधानकोशष्वप्रसिद्धा अपि गौण्या लक्षणया वालङ्कारचूडामणिप्रतिपादितया शक्तया संभवन्ति । यथा । मुर्खे बइल्लो । गङ्गातटे गङ्गाशब्दस्त इह देशीशब्दसंग्रहे न निबद्धाः ॥[३] इदानीं नानादेशप्रसिद्धभाषास्वतिव्याप्तिपरिहारार्थं देशीलक्षणमाह । 10 देसविसेसपसिद्धीइ भण्णमाणा अणन्तया हुन्ति । तम्हा अणाइपाइअपयट्टभासाविसेसओ देसी ॥४॥ देशविशेषा महाराष्ट्रविदर्भाभीरादयस्तेषु प्रसिद्धा । मगा पश्चात् । निक्कूइला जितः । उक्खुरुहुंचिओ उत्क्षिप्तः । प्रेयंढो धूर्तः । हिंगो जारः । विड्डो प्रपञ्चः । दढमढो मूर्ख एकग्राही । इत्येवमादयः शब्दा याच्येरंस्तदा देशविशेषाणामनन्त- 15 त्वात्पुरुषायुषेणापि न सर्वसंग्रहः स्यात् । तस्मादनादिप्रवृत्तप्राकृतभाषाविशेष एवायं देशीशब्देनोच्यत इति नातिव्याप्तिः । यदाह । L. 1. Dom. न. L.2. X भागेत B निष्पन्नाः BF ते इत्यत्र र निष्पशस्ते CD निबगा BCFGZ, वज्जर 2 om. पज्जर BFGXZ उप्पाल C उष्काल. L. 3. BCFGZ Tie Xala BDF99 Za Bali. L. 4. edd. a 3772°; illegible in G. CF गृहीताः D2. hd.del. अप्य L. 5. G सिद्वाम् BCF द्वाः G ते अप्यत्र B ते पि अत्र. L. 6. X add 721: before 941 R F D 71a; illegible in G. B CREEA:. L. 7. Cold. कोशेषु अप्र D गोण्या गौणसारोपसाध्यवसनाभ्यां लक्षगालक्षया cdil. वा अलं. L. 8. BF पादिततया B मूखे Z तटे शब्दम् G शब्दास् B शब्दाः D शब्द cdd. ते. L. 10. X इददनी addi. भाषासु अति L 11. X पसिद्धीअ भिन्न Y पसिद्धीए. L. 12. ABCFGYZ °पाइय° D अणाइयपइट्ट A विसउ BCXZ विसेसउ. L. 13. B शेषाः G भाभीरास B दयः C मग G निकूई ( ? ) CZ निकई X निकई D तिकाइलाजित्तः (sic ). The reading is very doubtful. Perhaps it should be जिकइला जितः । ख CF उत्क्स D उखरु X उत्क्खुरुZ उक्खुड BDZZ चिउ X विउ D पेडो CDX ध? G विद्वो प्रपंचो Z बिड्डो प्रपंच. L. 15. Com. मूढो X मुखेः एकग्गाही B शब्दाः BCDFX याद !. उच्येरन्तदा DGZषाणामानंत्यात्. L. 16. B तस्मात्. L. 17.X देशीशाब्दे BCF,D 1. hd.xच्यते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy