SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [ श्लोक २व्युत्पित्सुप्रवृत्तयेऽभिधेयप्रयोजने आह । णीसेसदेसिपरिमलपल्लविअकुऊहलाउलत्तेण । विरइज्जइ देसीसहसंगहो वण्णकमसुहओ ॥२॥ देशीशब्देन देशीशास्त्राण्युच्यन्ते । निःशेषदेशीशास्त्राणां परिमलेन परिशील5 नेन पल्लवितं प्रादुर्भूतं क्वचिदर्थासमर्पकत्वेन क्वचिद्वर्णानुपूर्वीनिश्चयाभावेन क्वचित्पूर्व देशीविसंवादेन क्वचिद्गतानुगतिकतानिबद्धशब्दार्थतया यत्कुतूहलं तेन यदाकुलत्वमाः कथमयमपभ्रष्टशब्दपङ्कमग्नो जनः समुद्धरणीय इति परोपचिकीर्षारभसस्तेन हेतुना देशीरूपाणां शब्दानां संग्रहो विरच्यते । अस्माभिरिति शेषः । पादलिप्ताचार्यादिविरचितदेशीशास्त्रेषु सत्स्वप्यस्यारम्भे प्रयोजनं विशेषणद्वारेणाह वण्णेति । वर्णा 10 अकारादयो हकारावसानाः प्राकृतप्रयोगयोग्याः । तेषां पदादिभूतानां सुखग्रहण धारणनिमित्तं क्रमः परिपाटिः । तेन वर्णक्रमेण घ्यक्षरब्यक्षरचतुरक्षरादिपदक्रमेण च सुखदः सुभगो वा । वर्णक्रमेण हि निर्दिष्टाः शब्दा अर्थविशेषसंशये सति सुखेनैव स्मर्यन्तेऽवधार्यन्ते च । वर्णक्रमातिक्रमेण च निर्दिश्यमाना न सुखेनावधारयितुं शक्यन्त इत्यर्थवान् वर्णक्रमनिर्देशः ॥ [ २ ]. 15 पुनरितरदेशीभ्यो वैलक्षण्यमाह । जे लक्खणे ण सिद्धा ण पसिद्धा सक्कयाहिहाणेस। ण य गउणलक्खणासत्तिसंभवा ते इह णिबद्धा ॥३॥ L. 1. C व्यतित्सु BCDX अभि°. L. 2. B देसी°C देशि X देस' C पर ABDFGXYZ पल्लविय . L.3.Cइज्जइ जइ देशी Y वन्नकम° RDX सुहउ. L. 4. BCFG,D 2. hd. X परिमलनेन Com परिशी. L. 5. Dर्थसम Xथीभामर्प x कचिद B वण्णानुपीकत्वनि D पूर्वी X क्वचित् पूर्व'. L. 6. GZ गतिकतया निबद्ध G शब्दर्य्यितया D2. hd. गंतिकतया BDF यकुतू DX आ for आः Zलत्वं आः कथमयं. L. 7. B रभसः D रभसेन हे . L. 8. CDG XZ. ऽस्माभि. L. 9.GZ 'विरचितशब्दशा खेषु D देसीशब्दशा BCDFX सत्स्वपि अ°C विशेषेण D षणा . L. 10. CX हकारीन्ताः D हकारांता CDGZ येग्यास्तेषां X °योग्योस्तेषां B पदादिभूतां Z ग्रहणनिमित्तं. L. 11. BD °धरणा°CDGXZ पाटिस्तेन x om. from ब्यक्षर' to च incl. Com. चतुरक्षर. L. 12. X om. from निर्दिष्टाः to क्रम 1. 14. BG शब्दाः . L. 13. cdd. अवधा L. 16. G ये CF लख्खणे GZ न प° CDF सकयामि . L. 17, G न CD गओणलख्ख° FX सति° CDFYनिब. Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy