SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अथ देशीनाममाला प्रारभ्यते m-2000-m देशी दुःसंदर्भा प्रायः संदर्भितापि दुर्बोधा । आचार्यहेमचन्द्रस्तत्तां संदृभति विभजति च ॥ समग्रशब्दानामनुशासने चिकीर्षिते संस्कृतादिभाषाणां षण्णां शब्दानुशासने सिद्धहेमचन्द्रनाग्नि सिद्धिरुपनिबद्धा । इदानीं लोपागमवर्णविकारादिना क्रमेण पूर्वै- 5 रसाधितपूर्वा देश्याः शब्दा अवशिष्यन्ते । तत्संग्रहार्थमयमारम्भः। तत्रादौ शिष्टसमय इत्यधिकृतदेवता नमस्क्रियते । गमणयपमाणगहिरा सहिअयहिअयहिअयंगमरहस्सा। जयइ जिणिन्दाण असेसभासपरिणामिणी वाणी ॥ १ ॥ गमास्तात्पर्यभेदिनः सदृशपाठाः । नया वस्त्वेकदेशग्राहिणः स्याद्वादाविरो- 10 धिनोऽभिप्रायविशेषाः । नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवंभूताभिधानाः । सप्त प्रमाणानि स्याद्वादगोचराणि प्रत्यक्षादीनि । तैर्गभीरा मन्दबुद्धीनामस्ताघाः । अथ च सहृदयं सचेतनं हृदयं येषां तेषां हृदयंगमरहस्या । अत एव जयति निःशेषतौर्थिकभाषोत्कर्षण वर्तते । जयत्यर्थेन च नमस्कार आक्षिप्यते । अयमपर उत्कर्षों .. यदशेषभाषारूपत्वेन परिणमते । यदाह । देवा दैवीं नरा नारी शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि हि तैरवीं मेनिरे भगवद्गिरम् ॥ सैवंभूता जिनेन्द्राणामर्हतां वाणी जयतीति संबन्धः ॥ [१] 18 ___L. 1. A opens with अर्ह BY with एद । अर्ह D with श्रीगुरुपादेभ्यो नमः G with ओं नमः सर्वज्ञाय X with एद Z with एद । ओं नमः सर्वज्ञाय. L. 2. X दुःदंस add 2. hd. द . L. 3. C विभजति वै. L. 4. BC 2. hd. सनयशब्दा D संस्कृतादि षण्णां भाषाणां X भाषणं. L. 5. BCF सिद्विरूपनि D सिद्वरूप. L. 6. x देशाः . L. 7. cdd. इति अधिकत. L. 8. Y गमनय ACDG (F?) YZ साहिययहिययहिययं. गम B हिययंगम . L. 10. X गमणगमास्ता. L. 11. B अभि° D नैगमादयः ; om. from संग्रह to 'भिधानाः BCFX हारऋजमूत्रशब्दसमभिरुढ एवं'. L. 12. x स्यादाद XZ तैर्गभीरा G om. मन्द B नामस्ताघा C बुद्धिनामस्तषाः D बुद्धानाम F नामस्ताया misread ) X “नामस्तयो. L. 13. X सहदयं & येघां. L. 14. C] R कारः cdd. उत्कर्षः, L. 15. Zयदाशेष. L. 16. XZ देवीं. L. 17. Dadds इति शेषपदत्रायां. L. 18. cdd. सा एवं (Z सा इत्थं ) D om. अर्हता. 1 [ Desināmamālā ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy