SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Dešinamamuita पुस्तकग्रन्थिभिस्तालपत्रजालैश्च पूरितम् । दृष्ट्वा भूमिगृहद्वारं नतैर्दैवाद्विलोकितम् ॥ २१० ॥ गतेषु [ तेषु ] निष्काश्य चौलुक्यं प्रभुरभ्यधात् । गिरो द्विषद्भटोद्गीर्णास्त्वया शुश्रुविरे न वा ॥ २११ ॥ स योजितकरोऽवादीत्तस्थुषापि मयान्तरे । तदीया भवदीयाश्च गिरः कर्णातिथीकृताः ॥ २१२ ॥ त्वया प्राणान्तमादृत्य (?) गरुडाच्छङ्खचूडवत् । जीमूतवाहनेनेव त्रातोऽहं सङ्कटादितः ॥ २१४ ॥ दयामयो भवद्धर्मः श्रुत एवाभवत्पुरा। अनुभूतोऽधुना सोऽयं मया मजीवितावनात् ॥ २१५ ॥ ये सुखेषूपकुर्वन्ति तेऽपि संप्रति पञ्चषाः । यस्तु प्राणव्यये स त्वमेकः सत्ववदग्रणीः ॥ २१६ ॥ भक्तोऽभवं पुराप्यन्यैर्भावत्को (?) भूरिभर्गुणैः । क्रीतो जीवितदानेन दास एवास्मि संप्रति ॥ २१७॥ निमित्तकथनात्पूर्व राज्यदानं प्रतिश्रुतम् । इदानीं जीवितमपि त्वदर्थ भवतान्मम ॥ २१८॥ इत्यादि निगदंतं ति (?) कुमारं सूरिरालपत् । पश्चाज्ज्ञायिष्यते सर्व किमिदानी बहूक्तिभिः ॥ २१९ ॥ अमात्योदयनात्तस्मै दापयित्वोरु शम्बलम् । । निशायाः पश्चिमे यामे प्रेषयामास तं प्रभुः ॥२२०॥ When Kumârapāla became king and established himself firmly on the throne, अथ कर्णावतीपुर्यां धर्मधुर्यान् प्रमोदयन् । राज्याप्तिं वा कुमारस्य हेमसूरि (?) स शुश्रुवान् ॥ ५३२ ॥ निमित्तोक्तिक्षणे जैनधर्मेऽहं भक्तिमद्भुताम् । करिष्यामीत्यसौ पूर्व प्रत्यौषीन्मदग्रतः ॥ ५३३॥ स्मरत्येतन्न वेत्यस्य चित्तजिज्ञासया ततः। व्यहार्षीत्पत्तनं सूरिमनिसं राजहंसवत् ॥ ५३४॥ अमात्योदयनामात्यसंमुखं सङ्घसंयुतः। अत्युत्सवेन सूरीन्द्रं (१) पुरमध्यमवीविशेत् ॥ ५३५ ॥ पप्रच्छोदयनं सूरिविजनेऽसौ नृपस्तव । मम स्मरलि (?) किं नो वा संप्रति प्राप्य वैभवम् ॥ ५३६ ॥ उवाच सचिवः सर्वानुपकर्तृन स्वबन्धुवत् । उदारः सच्चकारायं सस्मारापि प्रभुं न तु ॥ ५३७ ॥ सूरिः शशंस तर्हि त्वं ब्रूयाः क्षितिपतिं रहः । त्वयाय नैव स्वप्तव्यं नव्यराज्ञीगृहे निशि ॥ ५३८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy