SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Introduction I भविता कियतापि त्वं कालेन क्षितिनायकः ॥ १८१॥ When Kumārapāla suspected the veracity of his words, विमृश्याभिदधे सूरिनवाङ्केश्वरवत्सरे । चतुर्थ्यां मार्गशीर्षस्य श्यामायां पुष्यगे तिथौ ॥ १८४ ॥ अपराह्ने तवैश्वर्य यदि नोर्जस्वि जायते । निमित्तालोकसन्त्यास (?) स्तीतःपरमस्तु मे ॥ १८५॥ प्रतिज्ञायेति सूरीन्द्रस्तदा तद्दिनपत्रकम् । लेखित्वा प्रददौ तस्मै सचिवोदयनाय च ॥ १८६ ॥ तेन तस्य सुरस्येव ज्ञानेनातिचमत्कृतः । चौलुक्यस्तमुवाचेवं घटिताञ्जलिमजुलः ॥ १८७ ॥ यद्दयेतत्त्वद्वचः सत्यं त्वमेव क्षितिपस्तदा । अहं तु त्वत्पदाम्भोज सेविष्ये राजहंसवत् ॥ १८८ ।। वदन्तमिति तं सूरिजंगौ राज्येन किं मम । भानुनेव त्वयोद्भास्यं शश्वज्जैनमताम्बुजम् ॥ १८९ ॥ रङ्गादङ्गीकृते तेन तस्मिन्वाक्ये स सूरिराट् । अमात्योदयनं प्रोचे स्वरहस्यं रहस्यदः ॥ १९० ॥ तथा त्वयाप्ययं भाविराज्यो दुस्थोऽधुना गतः । यापक्रियते स्वीयस्वामीव द्रविणादिना ॥ १९४ ॥ तदायमपि संप्राप्य स्वाम्यमाममहीन्द्रवत् ( ? )। उल्लासयन्मतं जैनं भूत्वैवं परमार्हतः ॥ १९५ ॥ In course of time Siddharāja, having come to know that Kumarapala is living with Udayanamantri, sent messengers to seize and kill him, Kumārapāla sought protection of Hemaoandra. सूरिस्तद्वाक्यमाकर्ण्य दध्यौ कारुण्यनीरधिः । एकतो भूपतिद्रोहो रक्षणीयोऽयमन्यतः ॥ २०२ ॥ राजद्रोहे व्ययोस्ननां (?) त्रातेऽस्मिन्पुण्यमुल्बणम् । अनयोः कृत्ययोर्मध्ये साम्प्रतं करवै किमु ॥ २०३॥ नृपः कुप्यतु गच्छन्तु प्राणा वाहं तदप्यमुम् । त्रास्ये यथा भवत्येष जिनशासनलालसः ॥ २०४॥ अथ तं वसतावेव न्यस्य भूमिगृहान्तरे। पुस्तकग्रन्थिभिस्तस्य द्वारं सूरिरदीधपत् ॥ २०५ ॥ तावद्भपभटाः कोपोत्कटा भ्रान्त्वाखिलं पुरम् । तत्रैत्य प्रोचिरे सूरि कुमारोऽस्ति भवन्मठे ॥ २०६ ॥ प्राणित्राणं महत्पुण्यं मिथ्यावादस्त्वघं लघु । विदनित्यवदत्सूरिः सोऽत्र नास्त्येव सर्वथा ॥ २०७ ।। भटैरूचेऽत्र चेन्नास्ति राजाज्ञा क्रियतां तदा । अभितो मृगयामासुस्तं मठं सुभटा हठात् ॥ २०९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy