SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Desinamunmald अथ श्रीमालवंशीयं जिनशासनवत्सलम् । आहूयोदयनामात्यं देवचन्द्रो गुरुर्जगौ ॥ १५९ ॥ श्रेष्ठिचाचिगपुत्रोऽयं चङ्गदेवो व्रतेऽस्तिथीः । त्वया विधाप्यतामस्य मन्त्रिन् दीक्षामहामहः ॥ १६० ॥ तदात्मनीनं विज्ञाय स्पृहयालुः शुभाय सः । पुण्याकृष्टिमिवोत्कृष्टां तत्सामग्रीमचीकरत् ॥ १६१ ॥ अथ श्रीवर्धमानस्य प्रासादे सादितांहसि । माघमासस्य धवले पक्षे चातुर्दशेऽहनि ॥ १६२ ॥ रोहिण्यां शनिवारे च रवियोगे त्रयोदशे । सप्तग्रहबलोपेते वृषलग्ने शुभेऽशके ॥ १६३॥ श्रीसूरिमन्त्रस्मरणस्मेरातिशयशालिना । सूरिणा निजहस्तेन चङ्गदेवः स दीक्षितः ॥ १६४ ॥ यशसा वदनेनापि द्विरनेन जितः शशी। इतीव सूरिस्तस्याख्यां सोमचन्द्र इति व्यधात् ॥ १६५ ॥ Once when Hemacandra was about to go to Kashmir to prosecute his studies, the Goddess of Learning herself appeared to him and favoured him with a knowledge of all the sciences. Thence Hemacandra with his guru went to Nāgapura. There was a Sresthin in that town, Dhanada by name. He was at one time very rich but now he became very poor. When he was rich he deposited wealth in different places in the ground but now when he took it out it was all turned into charcoal. He very much bewailed his condition and threw the char. coal in heaps outside his house. When he was in this wretcbed condition, Hemacandra with his guru went to his house for bhiksā. At the sight of the former the heaps of charcoal changed into gold and when he touched them they remained permanently in that condition. Hemaoandra with his guru then went to Anahilapattana. तत्राास्त सोमचन्द्रस्य मित्रं देवेन्द्रसूरिराट् । शुश्रुवे कर्हिचित्ताभ्यां गौडदेश्यजनाननात् । कलानामाकरो गौडदेशो वारामिवार्णवः ॥ २३७ ॥ ततस्तौ मन्त्रयेते स्म गौडदेशं प्रति स्वयम् । गत्वा कोऽपि कलाभ्यासः क्रियते कौतुकास्पदम् ॥ २३८ ॥ ततः कथंचिदापृच्छय स्वगुरू तावुभौ मुनी । प्रस्थाय पत्तनात्सायं खिरालग्राममीयतुः ॥ २४१ ॥ तयोः स्थितवतोस्तत्र यतिः कोऽपि जरत्तरः । विद्यां सिद्ध इवाभ्येत्य कुतोऽपि मिलितः स्वयम् ॥ २४२ ॥ स प्रोचे तो कृतौचित्यो ब्रूतं क्व प्रस्थितौ युवाम् । कथिते सत्यभिप्राये ताभ्यां वृद्धोऽभ्यधात्पुनः ॥ २४३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy