SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Introduciion I कलार्थमयमारंभो युवयोश्चेद्विजृम्भते । तर्हि देशभ्रमं मा स्म काट कष्टावहं तनोः ॥ २४४ ॥ अहमेव प्रदास्ये वां कलास्ताः सकलाः कलाः । ताभिर्भूतोऽस्त्ययं कायो राका शीतांशुवन्मम ॥ २४५ ॥ परं तामुज्जयंताद्रिं कथंचिन्नयतं युवाम् । परिचार्योषधीः कुर्वे यथाहं युष्मदीप्सितम् ॥ २४६ ।। सत्पात्रविद्यान्यासेन समाहितमनास्ततः । साधयामि परं लोकं भवत्कृप्तान्तिमक्रियः( ? ) ॥ २४७ ।। ततस्तौ हृषितौ ग्रामाधीश्वरेण सुखासनम् । तद्वाहकांश्च प्रगुणीकार्य रात्रौ निदद्रतुः ॥ २४८ ॥ क्षणं सुप्तोत्थितौ तौ स्वं रैवताद्रिशिरःस्थितम् । समालोक्य परं चित्रं वहतः स्म हृदन्तरे ॥ २४९ ॥ क स ग्रामः क तद्धाम क स वृद्धस्तपोधनः । कावां क चोज्जयन्तोऽयं किमेतत्सर्वमद्भुतम् ॥ २५० ॥ ध्यायन्ताविति तौ साधू काचिद्देवी तदावदत् । खण्डितोद्दण्डमार्तण्डरोचिर्मण्डलमण्डिता ॥ २५१ ।। कलासु लालसं चित्तं वीक्ष्य वां तत्प्रदित्सया। प्राप्तास्म्यहं भवद्भाग्यैः कृष्टा शासनदेवता ॥ २५२ ॥ प्रपञ्चोऽयं समस्तोऽपि वृद्धसाध्वागमादिकः । चके मयैव युवयोरत्रानयनवाञ्छया ॥ २५३॥ इदं किल महातीर्थं श्रीनेम्येतस्य नायकः । अत्रौषधानि दिव्यानि मन्त्राश्चातिफलावहाः ॥ २५४ ॥ इत्युक्ता सा (?) नृपाकृष्टिदेवाकृष्टिपटीयसः । मन्त्रान् पठितसंसिद्धास्ताभ्यां तुष्टा व्यशिश्रणत् ॥ २५५ ।। सद्यःप्रत्ययकारीणि वश्यादावौषधान्यपि । भ्रमंभ्रमं गिरेः शृङ्गे देवी तौ पर्यचीचयत् ॥ २५६ ॥ मा स्म विस्मरतामेतौ मन्त्रायमिति सा मुनी । कमण्डलुं करे कृत्वा सुधापानार्थमार्थयत् ॥ २५७ ॥ न सुधापानमप्यर्ह रात्राविति विविक्तधीः । नैषीद्देवेन्द्रसूरिस्तदहो सस्पृहता व्रते ॥ २५८ ॥ उत्सर्गञ्चापवादञ्च विचार्य चतुराशयः। अकुण्ठोत्कण्ठया कण्ठं सोमचन्द्रस्तु तां पपौ ॥ २५९ ॥ सोमचन्द्रः सुधापानात्तत्सर्वं स्मृतवान हृदि । तद्विनान्यस्तु न तथा मतिर्भाग्यानुसारिणी ॥ २६० ॥ ततस्तौ तीर्थनमनात्कृतार्थों सैव देवता । निशाशेषे समुत्पाद्य मुमाच गुरुसंनिधौ ॥ २६१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy