SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १८० 5 10 देशीनाममाला सेrगणेसु णिहाओ पुट्ठे उब्वेढिए णिरप्पो अ । चोरद्विअपुट्ठे णिरक्कमुज्जुअदट्ठेसु णिप्पिच्छं ॥ ४९ ॥ हिाओ स्वदेः समूहश्च । णिरप्पो पृष्ठमुद्वेष्टितं च । णिरक्को चोरः स्थितः पृष्ठं चेति त्र्यर्थः । णिप्पिच्छं ऋजु दृढं च ॥ [ ४९ ] पडोज्जुरिङसु णिराओ णिकं च टङिए विसमे । णिहुअं णिग्वावारे तुहिके तह य सुरयम्मि ॥ ५० णिराओ प्रकट ऋजू रिपुश्चेति त्र्यर्थः । णिट्टंकं टङ्कच्छिन्नं विषमं च । णिहुअं निर्व्यापारं तूष्णीकं सुरतं चेति त्र्यर्थम् ॥ [ ५० ] [ श्लोक ४९ विलिअं जलधोए पविगणिए विहडिए चेअ । वायसमूकेसु णिउक्कणो णिहेलणमगारजघणेसु ॥ ५१ ॥ णिव्वलिअं जलधौतं प्रविगणितं विघटितं चेति त्र्यर्थम् । णिव्वले दुःखं मुञ्चति निष्पद्यते क्षरति चेति धात्वादेशे सिद्धम् । णिउक्कणो वायसो मूकश्व । णिहेलणं गृहं जघनं च । अत्र । णिवरइ दुःखं कथयति छिनत्ति च । णिहोडइ निवारयति पातयति च । णिलुक्कइ तुडति निलीयते च । णिवहइ णिरिणासह गच्छति पिनष्टि नश्यति च । L. 1. BF सेयाग' ACFGYZ सेय° X ° गणासु AGX णिहाउ A उवेढिए C उब्वेट्टिएँ E उब्वो GXZ णिरग्घो Y णिरिपो cld. य. L. 2 A वोर° C चोरे ABCEFXYZ 'द्विय द्विय' GZ पुट्टेमुं X पुट्ठेसु ABFGYZ णिरिक्क' BF 'मुयुअ' C' सुजय 2. hd. 'ऋ' X 'मुज्झ (!) Y 'मुज्जय' BF दडिसु C णिपिच्छं Z णिपित्थं. L. 3. GX निहाउ GXZ णिरग्घो cdl. पृष्टमु° GZ णिरिक्को BCFX चौर Z चौरः edd. पृष्टं (X पृथुं ) and त्र्यर्थं L. 4. Gm from णिपि to च incl. X णिणिपिच्छं Z णिपित्थं. L. 5. X प्पयडो° A पय डोउज्जु BF पयडोयु Y पयडुज्जु CGXZ "डोज्ज' "कोज्जुं ' AGX निराउ GXZ पिकं X ढंकिए. L. 6. CEXY णिहुयं. L. 7. GX णिराउ Z प्रकट: cdd. ऋज: ( X ऋजु ) GXZ हिंकं edd. णिहुयं L. 8. G व्यर्थः. L. 9. cdd. °लियं A पविगलिए C विंगणिए BF वेव ACGYZ चेय C 2. hd. वेय. L. 10. X वासय° BF मूहेसु Z णिउक्को A °लणमगरे ज° X मग्गर AC सुं. L. 11. (?) edd. 'लियं X प्रविगाणितं BCF णिच्चलेइ. L. 12. BF om. क्षरति G G °देशसिद्धं C 1. hd. “शे द्वं X ° देशे पूक्ता । णिउक्को काक मूकश्येति । C 2. hd. णिच्चरइ Gव्वि B (F?) Xom. च X णेहोहोइ. X तुडंति Z त्रुटति X णिणिवहर णिरिणोसइ. Jain Education International For Private & Personal Use Only L. 13. C जघन्यं L. 14. BF तुडयति www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy