SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ५१ ] चतुर्थवर्गः १८१ णीलुछइ निष्पतति आच्छोटयति च । णीरवइ बुभुक्षते आक्षिपति च । णीहरइ निःसरति आक्रन्दति च । णुमइ न्यस्यति छादयति चेति धात्वादेशेषूक्ता इति नोक्ताः ॥[ ५१ ] ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां देशीनाममालायां चतुर्थो वर्गः ॥ 5 _L. 1. B णिष्प x निःण्प° BF णिरवइ Cणारवइ. ]. 2. C 1. hd. निःसति x निःस्सरति C आक्रान्दति G लादयति र पूताः L. 3. 1 नोक्ता. L. 4. C इत्यार्य° BCFGXZतायां स्वोपज्ञदेशीशब्दसंग्रहवृत्तौ च व ग्रंथानं (G ग्रंथाः) २३२ (X233)। only:॥इति चतुर्थवर्गः ॥Y॥ चतुर्थो वर्गः॥छ। X has चतुथो वर्ग: at the end of stanza 51. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy