SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १८] चतुर्थवर्ग: घाणे मूके णको णण्णो कृवे खलग्गजेसुं च । safar asविवरे ओअणे णल्लयं निमित्ते अ ॥ ४६ ॥ णको प्राणं मूकश्च । ग्राहे तु णकशब्दो नकशब्दभव एव । णण्णो कूपो दुर्जनो ज्येष्ठो भ्राता चेति त्र्यर्थः । णल्लयं कर्दमितं वृतिविवरं प्रयोजनं निमित्तं चेति चतुरर्थम् ॥ [ ४६ ] रयदुद्दिसु णडुलमह णद्धंबवयमविणणिन्दामु । सभावेऽभिपाए णाउडो चोरकञ्चणे णिक्खो ॥ ४७ ॥ लं तं दुर्दिनं च । णद्धंबवयं अघृणा निन्दा चेति द्व्यम् । णाउड्डो सद्भावो - ऽभिप्रायश्च । मनोरथ इत्यन्ये । णिक्खो चोरः काञ्चनं च ॥ [ ४७ ] C भिप्रा कउहछउमेसु णिव्वं णिअयं रयसयणसासवडेसु । सुत्तोट्ठिए गिरासे उभडअकिवेसु अ णिविद्धो ॥ ४८ ॥ १७९ णिव्वं ककुदं व्याजश्च । पटलान्ते तु णिव्वशब्दो नीत्रशब्दभव एव । णिअयं रतं शयनीयं शाश्वतं घटश्चेति चतुरर्थम् । णिविद्धो सुप्तोत्थितो निराश उद्भटो नृशंसश्चेति चतुरर्थः ॥ [ ४८ <] L. 1. BF थाणे B ण्णण्णो A क्खलग्ग° C ° जेतुं corr. 2. hd. G, om. C. L. 4. Bज्जेष्टो L. 2. A कम्मिए E चिचरे AX पउअणे CGZ पडणे Y पओयणे A णल BF निमित्ते G णिरिते ABFYZ L. 3. X भव:; om. एव G को for णणे. GX ज्येष्टो X चत for भ्राता G णलअ Z णलअं C वृत्ति L. 5. Z चेति त्र्यर्थे चतुरर्थे । L. 6. G दुर्द्विणे AC डुल° X णेड्डुल° C वय BF चचर्य Z णचवय AEGXY णद्वंववय' A 'मणि'. L. 7. BF सब्भाचे G सभा YZom. S A विप्पाए BF भिप्पा णाउशे. L. 8. C डुलं X डुलं G खं X adds | मह | after च BF चचयं CGX 'ववयं Z चवयं G अघृणां BF सब्भावः G सब्भादो L. 9. X अभिप्राय BF om. णिक्खो चोरः Z चौरः X काचनं. L. 10. B कहF BF छउसे सु C 2. hd. (A) Y णिचं E नियय CGXZ णिययं Y णिअअं BF रयणसास Cरयसयणे. L. 11. E गुत्तोंठिए C °ट्टि मो Y सुत्तुहिए E निराए C निरासो C उज्झडअविवेसु X 'यकिवेतु Y य ABF णिचिट्ठो G णिट्टो CXY निविडो Z णिविड्डो. L. 12. BF, C 1. hd. Z णिचं CX कुकदं C पढल BCFX तु नीवशब्दभव ( BF नीव्व ) एव निव्वशब्दः । cdd. णिययं L. 13. Z शायनं यं X घटश्चेति च चतु BCE निविट्टो G णिविट्टो Z णिविड्डो C निराशा BF उब्मटो C उद्धये C नृसंसश्येति L. 14. G रर्था:. Jain Education International For Private & Personal Use Only 5 10 www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy