SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला [ श्लोक ९३. ___ गुत्तण्हाणं पितृभ्यो जलाञ्जलिदानम् । अत्र गुज्झहरो रहस्यभेदीति गुह्यहरशब्दभवः। तथा । गुललइ चाटु करोति । गुंजुल्लइ उल्लसति । गुम्मडइ मुह्यति । एते धात्वादेशेषूक्ता इति नोक्ताः । गुलुगुंछिअं वृत्यन्तरितम् । उन्नामतार्थं तु उन्नमेरुत्क्षिपेर्वादेशसिद्धम् । गुफगुमिअं सुगन्धि । गेंडं तथा गेंठुअं स्तनयोरुपरि वस्त्रग्रन्थिः ॥ यथा । गुलुगुंछिअ मयगुफगुमिअङ्गो महसि किमगेंडमिमं । गुत्तण्हाणकए छुट्टगेठुआ जाइ जं सरिअमेसा ॥ ७८ ॥ [ ९३ ] गेंटुल्लं गोविल्लं कुप्पासे गेण्हिरं च थणसुत्ते। कीलाइ गेंडुई गेज्जलं च गेवेज्जए वणे गोंडं ॥ ९४ ॥ गेंडुल्लं तथा गोविल्लं कञ्चकः । गेण्हिअं उरःसूत्रम् । गेंडुई क्रीडा । गेज्जलं ग्रैवे10 यकम् । गोंडं काननम् ॥ यथा । गेंडुइगोंडे गोरिं सगेज्जलं पुलयफुट्टगोविल्लं । उअ दर्दु रइतिसिओ गेंडुल्लं गेण्हिअं च अवहरइ ॥ ७९ ॥[ ९४ ] गोच्छागोंठीगोंडीगोंजीओ मञ्जरीए अ। गोलो सक्खी गोल्हा बिम्बी गोली अ मन्थणिआ॥ ९५॥ L. 1. G गोत्तण्हाणं X गत्ताणं C गुझ्झ (i. e. गुज्ज ) BFX om. इति. L. 2. Z गुलइ BCFX गंजल्लइ Bधुक्ताः. L. 3. X नोका G तथा गुलगुछि (sic) Z तथा गुलगुंछियं X गंठियं उन्नमिरुत्° G°ा आदेशसिद्धा X ऐवा आदेश. L. 4.C गुपम्मियं BFGZ गुपगुमियं x गुपगुम्मियं 2 सुगंधिः गेहं X गंडे BFXZ गेंडयं C गेण्हयं G गेणयं CX गन्धिः. L. 5. X गुलुगुठिय edd. छियगुपगुमियंगो BFGXZ किं अगेंड° C किं आगं 2 गेंडमिम. L. 6. X गुत्तत्ताणकए Z उत्तण्हाण CX च्छुट्टगेण्डया BF छुट्टागंठ्या G°गें? (sic) CX जाय C सं जरियमेसा BFX सरियमेसा Zमेस. L. 7. BFZ गेठुलं A गेडल x गोंठुलं ABCEFXY गेण्हियं X व धणुमुत्ते C1. hd. घण. L. 8. x कीलाई RCFZ गेंदुई Y गेंदुई Zafor च Y गेविज्जए X वामणे for वाणे. L. 9. BCF गेटुलं G गेविलं B गोविल्लं X कंचुकगेणियं उरसूत्रम् RCF गेण्हियं BCF गेंदूई GZ गेंदुई. L. 10. C ग्रैवेयके X वामनं. L. 11. B गेदूइ° C (F?) गेंदुइ G गोडे BFG गोरि X गkि CX सम्गे BF संग्गे BF पुलपुट Gपुलइफुट्ट Z पुलई. L. 12. CX उय C दद X रयति GX तिसिउ Zतिसिउं B गोवुण्ण CX2 गेहलं F गवुण्ण G गेण्हुलं RCFX गेण्हियं GZ गेंडयं BF व X वहचाहर इ. L. 13. G गोंच्छागोच्छीगोंडीगोजीवगोजीउ AXZ जीउ E°गोजीओZ गोंछा B गोंडी BF °गोज्झीउ ACXYZ य, L. 14. X सखी C गोण्हा 2 गोल्डी BFZविवी G विवी E बिंबो AEGXYZ य cdd. °णिया, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy