SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ द्वितीयवर्गः गुंफिसमाए जीए रत्तो गुंठु ब्व गुंडिणिमहीए । तीए च्चिअ कुणसु गुलं मन्झ गुडोलद्विअं मुञ्च ॥ ७६ ॥ [ ९१] मूलोच्छण्णभमिअभासेसुं गुम्मिअगुलुच्छगुत्थंडा। गुंजेल्लिअं च गुडदालिअं च पिण्डीक यत्थम्मि ॥ ९२ ॥ गुम्मिरं मूलोत्सन्नम् । गुलुच्छं भ्रमितम् । गुत्थंडो भासपक्षी । अत्र गुलुञ्छो गुञ्छ 5 इति संस्कृतसमः । तथा । गुंठइ उद्धृलयति । गुमइ भ्रमति । गुंजइ हसति । गुम्मइ मुह्यति । एते धात्वादेशेषुक्ता इति नोक्ताः । गुंजेल्लिअं तथा गुडदालिअं पिण्डीकृतम् ।। यथा । गुंजेल्लिअणीसासं गुडदालिअहणुकरं च गुत्थंड । विरहगुलुच्छं तह गुम्मिरं च उड्डिअ कहेसु मं तस्स ॥ ७७ ॥ [९२] 10 गुत्तण्हाणं पिउजलदाणे गुलुगुंछिओ वयन्तरिए। गुफगुमिओ सुरही गेंडगेटुआ य थणवत्थगण्ठीए ॥ ९३॥ __L. 1. B गुफि° C गुंफी° F गुफी C गुणु च X गुंड व्व BF गुद्रिणि C गुडिणि° GZ. गुंड्रिणि°X गुडिणि C महाए. L. 2. BCFX तीs cdd. च्चिय G गुल X मज्ज गुंडोलट्रियं BF लट्टियं CGZलद्वियं. L. 3 G मूलुच्छन्न C च्छन्न Z मूलच्छन्न ACEGXZ भमिय' BFGZ भासेसु cdd. गुम्मिय° X 'गुलच्छु BFXY गुच्छंडा C गुच्छंटा. L. 4. A गुंडे x गुजि° ABCFGYZ °ल्लियं E जियं X °लिय A व E गुड edd. °दालिरां A 'कयल्लम्म C कयच्छम्मि. L. 5. cdd. गुम्मियं BF °च्छण्णं CGXZ च्छन्नं B गुलुच्छं X गुलक्षं BF गुत्थडो CX गुच्छंडो BF गुलछो X गुच्छ. L. 6. C गुम्मइ CX भ्रमयति B गुजइ x गुमाइ. L. 7. RF गुजिल्लियं CXZ "लियं G गुजेल्लेयं BCFX दालियं G °दाडियं Z "दादियं. L. 9. BF गुजे cdd. लिय° C गुंड° cdd. °दालिय G°करः Z व C गुठंड BF om. गुत्थंड. L. 10. BF om. विरह BF गुच्छं C गुलंच्छं G गुलं; 2 गुटुंठं BF गुंमियं CGXZ गुम्मियं BFGZ उड्डिय Cउडियं X उडिय B काहसु. L. 11. A सुत्तण्हाण E गुत्रन्हाणं x गुत्तत्ताणं Ex गुलगुं BCF °छिउ G लिउ X °ठिउ Y ठिओ. L. 12. A गुलुगुमिउ BCFGYZ गुप° CX "मिउ GZ गुम्मिउ A गेंडगेणया BF गेंडगेंडया C गेण्हगेण्हया E गेंडगेथुआ G गंडगेंठ्या X गंडगेंडुआ Y °गेंडुया 2 गंड. गेलुया GZ om. य Cणवत्थगंडीए E °वत्तगंडीए GZगंधीए. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy