SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १२१ ९७] द्वितीयवर्गः गोच्छा गोंठी गोंडी गोंजी एते चत्वारो मञ्जरीवाचकाः । गोलो साक्षी । गोल्हा बिम्बी। गोली मन्थनी ॥ यथा । गोंडी गण्डे गोच्छा भाले गोंठी उरे थणे गोंजी । गोलीसमजलफुसिआउ एत्थ गोल्होहि को गोलो ॥ ८० ॥ [ ९५] गोवी बाला गोसं गोसग्गं गोवरं करीसम्मि । गोमदा गोअग्गा रच्छाए गो रं च गोविटा ॥ ९६॥ गोवी बाला । गोसं प्रभातम् । गोसर्गशब्दो यदि संस्कृते रूढस्तदा तद्भवो गोसग्गशब्दः । अन्यथा तु देशी । पर्यायभङ्गचा त्विहोपात्तः । गोवरं करीषम् । गोमदा तथा गोअग्गा रथ्या । गोहुरं गोविष्ठा ॥ यथा । गोवरगोहरकज्जे गोअग्गं गोवि मा भमसु गोसे । 10 विप्पिज्जसि जं तम्सि केण वि गोमद्दवसहेण ॥ ८१॥ [ ९६] गोंदीणं सिहिपित्ते गोणिक्को गोसमूहम्मि । पवयणजडेसु गोच्चयगोसण्णा गोविओ अजंपिरए ॥ ९७ ॥ गोंदीणं मयूरपित्तम् । गोणिक्को गोसमूहः । गोच्चओ प्राजनदण्डः । गोसण्णो मूर्खः । गोविओ अजल्पाकः ॥ यथा। 15 गोसण्ण गोविअमिमं गोणिकं गोच्चएण किं हणसि । मोरं कडक्खमाणिं गोंदीणपिअं णिवारसु बिडालिं ॥ ८२ ॥[ ९७ ] L. 1. C गॉच्छा G गोष्टी गोण्डी BF om. गोंजी XZ चत्वारोपि. L. 2. BF विवी G विवी X विंबी। गोलो BF मंघनी G मथनी. L. 3. G गोण्ही B गेंडे Z गोंछा X भाला CX गोण्डी Cओरे CX वणे BFG गोजी. L. 4. BFGXZ2°सियाउ C सियाओ BFX इत्थ C इच्छा GZ एत्थं C कोल्हाहि . कोल्होहि GZहि. L.5. ABCFGXZ वाला A गोव्वरं BF गोचरं E गुव्वरं GXZ गोव्वरं Y गोब्बरं. L. 6. C गोमवो E गोमुद्दा BFYZ रस्थाए C गोहुरं. L. 7.cdd. वाला C तद्भावो. L. 8.CG गोसर्गशब्दः CZ गोव्वरं G व्व or °च x गोचरं Com. गोमवा तथा. L. 9. X रथा GXZ 'विष्टा X has गोहुरं गोविष्टा । यथा twice. L. 10. GZ गोव्वर C कझ्झो. L. 11. G ठिपि . L. 12. CXZ गोदीणं A दीण C सहि EX पत्ते. L. 13. C गोव्यय om. गोसण्ण XZ गोव्वय GZ 'गोसन्ना AGXZ गोविउ G य जंपिरए Z अंजंपिरए. L. 14. BCF गोदणं X मयरपितं गोंदीणं BF (G) Zग.व्वओX गोव्वउ Gउ GZ गोमन्नो. L. 15.X गोविउ. L. 16. GZ गोसन्न cdd. गोवियमिमं CGZ गोव्वएण but in C व्व is corrected from च्च x गोव्वए. L. 17. BF गोरं G मोर BF कक्खडमाणिं कक्खडमिंतं X कखडमिंतं cdd. गोदीणपियं (x गोंदीण°) Zणिवारिमु cdd. विडालिं. 16 [ Desināmamālá ) www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy