SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 5 ta देशीनाममाला [ श्लोक ८९ गाहुली क्रूरजलचर: । गायरी तथा गोआ गर्गरी । गग्गरीशब्दोऽपि केषांचिद्देश्यः । अस्माभिस्तु गर्गरीशब्दभवत्वान्नोक्तः । यदि भवति तदा पर्यायभङ्गया दार्शतोऽस्ति । गामणी गामउडो गामगोहो गोहो एते चत्वारोऽपि ग्रामप्रधानार्थाः । गोहो भट इत्यन्ये । पुरुष इत्येके । गामणिअशब्दोऽपि ग्रामप्रधानवाचीत्यन्ये ॥ यया । गामणिण ण वि गोहसुआ भग्गगायरी कहर | गामउडगामगोहघरिणीण गाहुलिहयं गोअं ॥ ७४ ॥ [ ८९ ] गामहणगामरोडा गामट्ठाणछलगाम भोईसु । गुंफो कारा गुम्मी इच्छा गुंठी अ णीरंगी ॥ ९० ॥ गामहणं ग्रामस्थानम् । गामरोडो छलेन ग्रामभोक्ता । अन्तर्भेदं कृत्वा यो मायया 10 ग्रामं भुनक्ति । गुंफो गुप्तिः । गुम्मी इच्छा । गुंठी नीरङ्गी ॥ यथा । आ तं कटिं गामहणे सुय गामरोडवहुँ । उवभुञ्जसि गुम्मीए इहि लज्जेसि किं गुंफे ॥ ७५ ॥ [ ९० •] गुंफी अ सयवईए गुलं गुडोलद्धिआ य चुम्बिअए । मुत्थसमुत्थम्मि तिथे गुंडं तुरयाहमे गुंठो ॥ ९१ ॥ 15 गुंफी शतपदी । गुलं तथा गुडोलद्धिआ चुम्बनम् । गुंड मुस्तोद्भवं लचकाख्यं तृणम् । गुंठो अधमहयः ॥ यथा । C गर्गरीशब्दो CX गरी G गर्गरशब्दोऽपि GZ देश्य L. 8. BF गामउरो G गामगा हो BG (F?) om. L. 5. BF गोअ C गोहेसुआ GXZ L. 6. G गोहाह ेणीण C गाहुविहं GZ गाहुलियं X गाहुविहय L. 7. A 'गामंगडा C रोडो A गामदु-छल गामडाण. L. 8. E गुंफे GZ कारी E इत्था गुंठीइ णी XYZ यस्सीरंगी. L. 9. G ग्रामरोडो. L. 10. BE गुल्मी C गुंढी BF निरंगी C नारगी. L. 11. edd. तइया BF कहगुंठिं G 'गुंठि C "बहुं L. 13. AGYZ य C गुल G गुडं C गुड्डों B'लट्टिया F लट्ठिया G ° दिया X लट्टिय GZom य AYZ चुंचियए BFG चुंवियए. L. मुच्छंमि G तुच्छ A समुच्छम्म निष्णे BH गुर्दा GZ गुंड A गुंडो or गुंडो. गुलोडोलट्टिया गुलोडोलटूढिया CGZ लद्दिया X लडिया BCFX गुद्रं FZ गुंड BCF2 लवका X लचकाक्षं. L. 16. BF गुठो GZ धमयः. लदियाए EYZ I. 1. X गोयरी GZ गोया BEZ एव काचित् ( Z केषा ) C°चित् दे गोहो. L. 4. X गासमणि 'सुया C कायरी BF कहई. GZ गोयं. Jain Education International For Private & Personal Use Only 14. CY मुच्छस L. 15. E www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy