SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ १७१ 7 प्रथमवर्ग: ओसिंघिअम्मि चन्दणघसणसिलाए अ ओहरिसो । ओत्थरिओ अक्कन्ते अक्कममाणे अ णायव्वो ।। १६९ ।। ओहरिसो व्रातश्चन्दनघर्षणाशला च | ओत्थरिओ आक्रान्त माणश्च ॥ [१६९] आक्रम 4 ओसाअंतो जिम्भालसम्म सीअन्तसविअणेसुं च । ओघसरो अ अणत्थे घराण वारिष्पवाहे अ ॥ १७० ॥ ओसाअंतो जृम्भालसः सीदन् सवेदनश्चेति त्र्यर्थः । ओघसरो अनर्थो गृहवारिप्रवाहश्च ।। [१७०] हेट्ठामुहकाणेक्खिअआकिण्णेसुं च ओसरिअं । ओइंपिअं च ओरंपिअं च अक्कन्तणट्ठेसु ॥ १७१ ॥ ७७ ओसरिअं अधोमुखमक्षिनिकोच आकीर्णं चेति त्र्यर्थम् । अपिअं आक्रान्तं नष्टं च । एवं ओरंपिअं । चकारौ द्वयोरपि यर्थतासूचकौ । यदाह । ओईपिअ-ओरंपिअराब्दौ नष्टे तथाक्रान्ते ॥ न चात्र यथासंख्यभ्रमः । अद्दं पिअं ओरंपिअं इत्यन्योन्यपर्यीयतया सर्वैरभिधानात् । भिन्नार्थानां ह्यन्योन्यपर्यायत्वं न घंटत इति ॥ [ १७१ ] Jain Education International For Private & Personal Use Only L. 1. A उासींचयांम BYZ घियमि CF ओसंघियमि G सिंपियंमि E ओसिग्घियम्मि X संघयम्मि A चंद्रणमिसणसिंलाए G "शिलाए A BCFGY य. L. 2 A उछरेउ C अछरिओ A अकुचि (sic) अक्रमणाणे X अकसमाणे edd. य ओच्छरिओ Cणेयणेयब्वो. L. 3. B सिला G ओच्छरिओ ८ आकांतः L. 5. In Z the whole stanza is omitted. X उतायंतो A सीसंत BCEFGXY सीयंत A सवेयणे भ BCFY सवियणेसुं G 'सचि X 'सवेय". L. 6. C 1. hd. अप्पसरो EGY य BF अणच्छे G अणत्ते A चराण वाष्पवाहेयं E वारिष्पभावो BCEFXY य L. 7. X उसायंतो C जम्मा अलसः B 'लस X जंभालसं सीतल सवेदन G7 सचेतनचेति. L. 9. EC हेट्ठोमुहक्य AEX "क्खिय BCFYZ च्छिG च्छC " आEिACEXY Z ओसरियं BF उरियं. I. 10. cdd. "पियं ( twice ) A च पिय and in margin चउ to be inserted before G 'ट्टेस. L. 11. BCFX रियं Z "रिअमधो B "निकोनिकोच cdd. पियं L. 12. XZ एवमोरं cdd. पियं. L. 18. CGX पियओरंपियZ पियउरंपिय G कंते X यसंख्य GXZ प्रियं C "पियंत call. ओरंपियमिति अन्यो ( X उरिपियमिति अन्यों ). L. 14. cdd. हि अन्यों BCFX घटते. L. 15. CX om. इति. 5 10 15 www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy