SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ७८ देशीनाममाला [ श्लोक १७२ओअग्गिअमहिहूए केमाईपुञ्जकरणे अ। अण्णासन्न तहापरे अ ओलेहडो पवुड़े अ ॥ १७ ॥ ओअग्गिअं अभिभूतं केशादीनां पुञ्जीकरणं च । ओलेहडो अन्यासक्तस्तृष्णापरः प्रवृद्धश्चेति व्यर्थः ॥ [ १७२ 1 चन्दणरइजोग्गे ओवसेरमोहसिअमंसुअधुएसु । ओसिक्खिरं च गमणवाघाए अरइणिहिए अ॥ १७३॥ ओवसेरं चन्दनं रतियोग्यं चेति व्यर्थम् । चन्दणरइजोग्गे इति समाहारद्वन्द्वः । ओहसिअं वस्त्रं धूतं चेति व्यर्थम् । उपहसितार्थस्तु ओहसिअशब्दः संस्कृतभव एव । ओसिक्खिअं गतिव्याघातोऽरतिनिहितं च ॥ [ १७३ ] 10 ओहरणं विणिवाडणमत्थस्सारोवणं चे। परओ ठिअसंजोए उकारओकारविणिमओ होइ ॥ १७४॥ ओहरणं विनिपातनमसंभवतोऽप्यर्थस्य संभावनं च । अत्र ओंबालइ छादयति प्लावयति चेति धात्वादेशेषूक्त इति नोच्यते । इह च क्वचिदुकारस्थान ओकारं पठन्ति ओकारस्थाने च उकारम् । तत्र विषयविभागो दर्श्यते । परतः स्थिते 15 संयोग उकारओकारयोर्विपर्ययो भवति । यथा । उकंदी ओक्कंदी । उक्खली L. 1. BCEFGXYZ 'ग्गियम (GZ भए x रिहए करणा ARCFGXYZ य. L. 2. BGZ अन्ना X अण्णी EX मण्णे Y य B पवुट्टे CEFGXZ. पट्टे, al. य. L. 3. BCFX ओअग्गियं BF प्रतिभूतं x om. च CGZ. न्या' (EX "सक्तः. L.B. E जुग्गे cal. "हसियमं ARCFGXYZ सुर्य । “पुएस. L. G. I zata edd. iqadi X THOUT TRIIOEI ABCFGXYZ 4. L. 7. Xom. 1 ओवसेरं to यर्थम् X चंदन G जोग्ग . L. 8. BGXZ ओहमियं X पतं B. ओहसिय Cउपहसिय GX उहसिय . L.9. ld. 'क्खियं RCFYZ अति' L. 10. Eओहरण BCF मच्छस्सा "मच्छसा' 7 मत्थस्स ACFAYI चेय BY क्य. L. 11. ABCDFG/ परउ ABFZ हिय CEY ठिय G ट्रिय D विया (ie ठिय ) X विG संज्जेए Y संजोगे Z सज्जेए X उकारउकार Z ओकारउकार E विणिम्मिओ F विणिमयो C होई. L. 12. G om. च BG ओम्वालइ C उम्बालइ Z उम्वालइ. L. 13. C धात्वादेषुक्त CX om. च cdd. स्थाने C ins. ओकारस्थाने. L. 14. Z उकारं Z उकारस्थाने BF om. च X विषयंविभाग्गे edd. पुरः instead of परतः. L. 15. edd. संयोगे BCFXZ उकारयोkि G उकारउकारयो°ि x om. ओथंदी 2 उक्सलीइं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy