SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ७६ देशीनाममाला [ श्लोक १६५ओअल्लो पर्यस्तः कम्पो गोबाटो लम्बमानवेति चतुरर्थः । ओरत्तो विदारितो गर्विष्ठः कुसुम्भरक्तश्चेति व्यर्थः ॥ [१६५] ओहट्टो ओसरिए अवगुण्ठणणीविआसु च । गामेसहरिअआणाबन्धणखाएसु ओआओ ॥ १६६॥ ओहट्टो अपसृतोऽवगुण्टनं नीवी चेति व्यर्थः । ओआओ ग्रामाधीशोऽपहृत आज्ञा हस्त्यादीनां बन्धनार्थं खातं चेति चतुरर्थः ॥ [ १६६] ओहारो कच्छवए अन्तरदीवम्मि भागे अ। ओविअमारोविअरुण्णचाडुमुक्केसु हरिए अ॥ १६७ ॥ ओहारो कच्छपो नद्यादीनामन्तीपमंशश्चेति व्यर्थः । ओविअं आरोपितं रुदितं 10 चाटु मुक्तं हृतं चेति पञ्चार्थम् ॥ [१६७] ओहित्थं च विसाए रहसम्मि विआरिए तह य । चन्दणसिलामु ओहंसो ओसव्विअमसोहसादेसु ॥ १६८ ॥ ओहित्थं विषादो रभसो विचारितं चेति व्यर्थम् । ओहंसो चन्दनं चन्दनघर्षणशिला चेति व्यर्थः । ओसव्विअं गतशोभमवसादश्च ॥ [१६८] ___ L. 1. X पर्यस्तकंप C कंपा C गोवाटः B' गोवाडो ! उरन्नो. .. 2. BGX गर्विष्टः L. 3. C ओहहो A 'गुंछण" XYZ णीवियासू (वा. L. 1. A गामेसं" ABCFGYZ. हरिय° G बंधण° Y खाएसं. L. 5. C 1. hd. GZ ओअट्टो C अपमृतः अव° Z अवगुंठनं C °धीशः अप.. L. 6. X हस्तादीनां. L. 7. A भागेसु RCFGYZ य. L. 8. A उवियम RCEFGXYZ ओविय dd. रोविय C रुण्णे E चाटु°C 1. hd. सुकेस BCFYZ य. L. 9. CF ओवियं BGXZ ओवियमारो° C om. रुदितं. L. 10. B वाट ( द्रुतं 2. hd. हतं GXZ पंचार्थः. L. 11. A उहिल्ल घ विभाए (sic) C ओहिन्छं G ओहिटुं Y रभसम्मि BCEFGXYZ वियारिए. L. 12. A उसत्तिगमसोह BF ओसच्चियमसोदेस (ओसचिअनमोहमोदेमु DE ओसव्वियम X उसच्चियमासाहमवसादेसु YZ, ओसञ्चिय . L. 1:. C आहिच्छं B व्यर्थः x om. चंदनं. L. 11. RCEX ओसचियं Z ओसचिअं G सादश्येति CXZ सादयेति व्यर्थम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy