SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ७५ 10 १६५ ] प्रथमवर्गः ओलंपओ तापिकाहस्तः । ओहीरियं उगीतम् । अवरानमित्यन्ये । यस्तु ओहोरिअशब्दो निद्रार्थः स धात्वादेशेषक्त इति नोकः । ओह रिओ राप्तः । ओसाणिहाणं विधिवदनुष्ठितम् ॥ यथा। णिसि ओल्लरणे ओसाणिहाणिअं कि पि तीइ जं तुमए।। तं चिअ ओहीरइ सा ओलुपयकम्मवावडा वि दिणे ॥ १३३॥ 5 अत्र । ओरुम्माइ उद्वाति । ओहामइ तोलयति । ओलुंडइ विरेचयति । ओसुक्कइ तेजयति । ओग्गालइ रोमन्थयति । ओरसइ अवतरति । ओअंदइ ओदालइ आच्छिनत्ति । ओअग्गइ व्याप्नोति । ओहावइ आक्रामति । ओवासइ अवकाशते । ओअक्खइ पश्यति । ओवाहइ अवगाहते । एते धात्वादेशेष्वस्माभिरुक्ता इति नोच्यन्ते ॥ [१६३] ॥ अथानेकार्थाः ॥ णिसजलहिमेसु ओसा सेवयअपहाबलेसु ओलुग्गो।। ओआली असिदोसोली ओलुट्टमघडन्तमिच्छासु ॥ १६४ ॥ ओसा निशाजलं हिमं चेति यर्था । ओलुग्गो सेवको निश्छायो निःस्थामा चेति व्यर्थः । ओआली खड्गदोषः पंङ्क्तिश्चेति यर्था । ओलुढें अघटमानं 15 मिथ्या च ॥[१६४] ओअल्लो पल्हत्थष्पकम्पगोवाइलम्बमाणेसु ।। ओरत्तो वि विदारिअगब्बिट्टकुसुम्भरत्तेसु ॥ १६५ ॥ L. 1. C ओलुओ X उलुएउलुएउ BCF ओहीरियं र उहीरं. L. 2. RCF ओहरिय" GXZ रिय° x उमाणिहाणं. L. 3. GX नुष्टितं. L. 4. C ओल्लररेणे X उसाणिहाणिअ BF तिइ C तीइं जं वुमए X वुमए. L. 5. cdd. चिय (C 1. hd. विय) Gउलिंपय Z ओलिंपय CX पई BF वाचडा. L. 6. C ओरम्माइ (म्मा X om. ओरुम्माइ C ओद्वाति C ओसक्का 7. ओमुझड. L. T. C (F) GZ ओसग्ड G उअअड. L. 8. C ओअम्गइ व्याप्नोति। ओअम्गड व्याहावइ आक्रामति ( sic ) X उअगाइ व्याप्नोति ( काशति. L. 9. Bाक्खड ! “देशेष्वास्माभि L. 11. Bom. अथ. L. 12. BDFGY7. णिसिजल । निEिहिमेस Com. from ओसा to 'बलेमु Eसेक्यपहा ADEKI7. वलेस AC ओलग्गो. L. 13. Y ओयाली CX दोसाली GZदोसो om. ली A उलट्टमघडतंमिज्जास XZ ओलट E मजडंत . L. 14. Gनिसा Cघ्यर्थाः XZ घ्यर्थ: CFGXZ निच्छायः B निश्छायः BFGX निस्थामा C निस्थामो. L. 15.Zड्यर्थः G अआली CX ओयाली Xखड्गदोष G पंक्तिःश्यति Com. श्यति ड्या G ओलुटुं XZ अघटमानं. L. 17. A पल्हछC पन्हच्छ° EX पल्लत्थ C गोवडे A लंचमाणेमु. L. 18. X उरक्तो; om. वि Z ओरण्णो ABFGYZ विदारिय° C विदोरिय' A 'गचिट्ठ C गविट्ट A भत्तेसु Zरण्णेसु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy