SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 5 10 ६२ देशीनाममाला [ श्लोक १३२ royer हुंकारे गणुम्मुहसाणसदे अ । अहिअअवञ्छिअणिच्छि अतावागणिएस उब्वरिअं ॥ १३२ ॥ उणुइओ हुंकारो गगनोन्मुखस्य शुनः शब्दश्च । उव्वरिअं अधिकमनीप्सितं निश्चितं तापोऽगणितं चेति पञ्चार्थम् ॥ [१३२] काणच्छिदिविक्खित्तखित्तचत्तेसु उज्झरिअं । उब्वाइअं परम्हणि मज्जाए सुरएसु ॥ १३३ ॥ उज्झरिअं काणाक्षिदृष्टं विक्षिप्तं क्षिप्तं त्यक्तं चेति चतुरर्थम् । उत ओति ओज्झरिअं इत्यपि । उव्वाडुअं पराङ्मुखसुरतं निर्मर्यादसुरतं च ॥ ॥ [१३३] गीआरामेसूब्बाउलमुल्लो अपूवखिते । अहिअप्पमाणवज्जिअमज्जाएसुं च उव्विडिमो ॥ १३४ ॥ उव्वाउलं गीतमुपवनं च । उरुपुल्लो अपूपो धान्यमिश्रा च । उव्विडिमो अधिकप्रमाणो विमुक्तमर्यादश्चेति यर्थः ॥ [ १३४ ] DZ cdd. L. 1. A उणुइउ CDX उण्णइउ E उण्णइओ Z उण्णुइउ AD गयणुमुह° C गयणमुहज्झाण' cdd. य. L. 2. AYZ अहिय E अचंछिय G अवछिय' 7 'अवच्छिय cdd. यणिछियं (X 'अण्णच्छिम Z 'च्छि ) E भावा G तोग° C तावग्गाणि ABFX उच्चरियं G उब्वरिअ CDEY उव्वरियं Z उच्चरिअं. L. 3. A अन्नुइउ C उप्पइउ X उण्णइउ Z उण्णइओ X हुंकार: X शब्दस्य BCFX उच्चरियं Z मनीप्सित". L. 4. Com निश्चितं Z नापो cdd. अगणितं (Z गणितं ) X पंचार्थः. L. 5. B कात्ि A विखिल्लखित्तं भवेस D om. खित्त वत्तेसु C "विक्खितखित्तवत्तेसु X चित्ते A उझरियं CD उज्ज C 2. hd. उझ रियं (E) रिय). L. 6. A उब्वादुयं BCDEX उच्चाडुयं EGYZ 'डुयं Cणि A सुपरसु X एस. L. 7. BFGX उज्झरियं C उज्जरियं 2. hd. उस XZom. क्षिप्तं CGX7 उति cdd. उज्झारियमित्यपि (C अज्ज ) L. 8. cdd. (G 1) उच्चाडुयं (Z 'व्वा') X परान्मुख B पराङ्मुख' C निर्मयाद°. L. 9. ABCDFGXYZ गीय। ABF सूच्चाउल° A 'मुरुपल्लो G अपुव्दखिच्चिसु E 'वक्खेच्चे तु X अपूर्वमिस्सेसु / अपुव्वखिव्वसु As to खिच्च compare Marathi खिचडा and खिचडी, डॅ Gujarati खिचडी, 'डो, खिची Sindhi खिच खिचिणी UrdŪ खिचडी, a mixture of rice and pulse, medley ( as of various grains ) &c. L. 10. ABCFGYZ अहि AG 'माण' X 'पम्माणु' ABCDFGXYZ वज्जिय BF उच्चडिमो. L. 11. BF, C 2. hd. (G1) X उच्चा CZ गीतसुप / उरुकुल्लो CX 'मिस्रा BF उच्चिडिमो GZ Sधिक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy