SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ १३१] प्रथमवर्गः उड्डाणो प्रतिशब्दः कुररो विष्ठा गर्विष्ठो मनोरथश्चेति पञ्चार्थः । उजुक्कं प्रलपितं संकटं बलात्कारश्चेति व्यर्थम् ॥ [ १२८] मञ्चणिअरेसु उंडलमुष्पित्थं तटकुविअविहुरेसु। णीरागे गलिए उब्वत उव्वाढमुरुगयदुहेमु ॥ १२९॥ उंडलं मञ्चो निकरश्चेति व्यर्थम् । उम्पित्यं त्रस्तं कुपितं विधुरं चेति व्यर्थम् । 5 उव्वत्तं नीरागं गलितं चेति यर्थम् । उवढे टान्तमिति केचित् । उव्वाडं विस्तीर्ण गतदुःखं चेति व्यर्थम् । केचिद्विपूर्वमेनं पठन्ति विउब्बाढं इति ॥ [१२९] उक्खिण्णं अवकिपणे छण्णे पासप्पसिढिले अ। पङ्कोच्छेहसमूहसु बहलए तह य उप्पंको ॥ १३०॥ उक्खिण्णं अवकीर्ण छन्नं पार्श्वप्रशिथिलं चेति व्यर्थम् । उत ओति ओक्खिण्णं 10 इत्यपि । उप्पंको पङ्क उच्छ्रयः समूहो बहलं चेति चतुरर्थः ॥ [ १३०] उत्तप्पो गबिअबहुगुणेमु णीविस्समेसु उच्चोलो । अणुवायसमेच्छुल्लो णिवघणपीवरेसु उम्मल्लो ॥ १३१॥ उत्तप्पो गर्वितोऽधिकगणश्च । उच्चोलो नीवी खेदश्च । उच्छुल्लो अनुवादः खेदश्च । उम्मल्लो नृपो मेघः पीवरश्चेति व्यर्थः । उम्मल्लो बलात्कार इति केचित् ॥[१३१] 15 L. 1. X उडाणो G कुररा CEX निष्टा गर्विष्टोG om. गर्विष्ठी X रथंश्येति G उत्तक BF उच्चुकं Cउच्छुकं C2. hd. उरचु D उव्युक XZ उव्युकं प्रलंपितं. L. 2. G बलात्क. L. 3. B, C 1. hd. DF मंन ABCDEXY “णिय GZ 'निय CDY प्पिच्छं A तदु BF तड" D तद्वा EX तय call. कुविय BF चि. L. 4. AC परोिगे A उवत्तं BCFXZ उच्चत्तं A उत्थाढ G उच्चा D उवाढगयामुरुदुहेतुं. L. 5. C उप्पिछं BF उस्रं X ध्यस्तं. L. 6. BE'XZ उच्चत्तं Cउनचंतं Cनीरोगं BF उच्चÉ G उव्वत्तं CXZ दांत F मिति यावत् BCFX उच्चाद. L. 7. B वेति G केचित्तीद्विमेतं (sic) cdd. केचित् वि. Z "मेतं edal. विउच्चाहमिति (XZ (G!) वा ). L. 8. EG उक्खिन्नं A अवक्खिण्णे (6 अक । किने (sic) E 'किन्ने BF om. छण्णे CD छिण्णे X पोसप्प ABEYZR Cआ D आ. L. 9. E कंपो A छह CD °च्छेद ACDGY वहलए X बलए Z वहलय. L. 10. GZ उक्खिन्नं BF छण्णं CX ळिणं Cउत CGX उत्ति Z उव उति el. उक्खिण्णमित्यपि (G नमि). L11R ओप्पंको पंकः G षंक उच्छयः CGX वहलं B वेति. L. 12. X उत्पत्तो A गत्तिय BCDEFGXYZ गम्विय ( बहु ACGX उबोलो L. 13. E अणुबाय x वायखेदेस C सून्छुल्लो D ‘मेसच्छु D पविरवरे उम्मात्तो. L. 14. X उप्पत्तो B गर्वितः अधि: CEX अधि B गुणश्ये C उबोल्लो X उबोलो. Z. उबोलो CX उच्छल्लो. L. 15. G वला XZ बलात्कारः, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy