SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ १३७ ] प्रथमवर्गः उच्छंडिओ सपत्तिअहरिएसज्जंगलं हढे दीहे । उप्पिंजलं च सुरए धूलीए तह अकित्तीए ॥ १३५॥ उच्छंडिओ सपत्रितः । बाणादिनातिव्यथितः । अपहृतश्चेति यर्थः । उजंगलं बलात्कारो दीर्घ च । उप्पिंजलं सुरतं रजोऽकीर्तिश्चेति व्यर्थम् ॥ [१३५] रणरणयाणिटेसूवाहुलमुण्णालिअं किसोण्णमिए। उच्चेल्लरं अखेडिअभूमीए जहणरोमे अ॥१३६॥ उव्वाहुलं औत्सुक्यं द्वेष्यं च । उण्णालिअं कृशमुन्नमितं च । किसोण्णमिश्र इति समाहारः । उच्चेल्लरं खिलभूमी जघनरोमाणि च । उत ओति ओच्चेल्लर इत्यपि ॥ [१३६] रुसिआकुलेसु उम्मच्छिअमुडुहिअमूढकुविअउच्छिट्टे। 10 उग्गाहिरं च गहिए उक्खित्तपवट्टिएसुं च ॥१३७॥ उम्मच्छिअं रुषितमाकुलं च । उडुहिरं ऊढायाः कुफ्तिमुच्छिष्टं च । ऊढकुविअउच्छिङ्के इति द्विपदः समाहारः । प्राकृते द्वित्वमपि । तेन उड्डुहिरं इत्यपि । उग्गाहिअं गृहीतमुत्क्षिप्तं प्रवर्तितं चेति व्यर्थम् ॥ अत्र । उस्सिक्कइ मुञ्चति उत्क्षिपति च । उत्थंघइ रुणद्धि उत्क्षिपति चेति धात्वादेशेषूक्ताविति नोक्तौ ॥ [१३७] 15 ___L. 1. A उछंडिउ BCFX उच्छंडिउ D ओच्छंडिओ Z डिउ ABCDFGYZ सपत्तिय °एसु C गल BF दीहो. L. 2. G तह य कित्तीए. L. 3. CX उछंडिउ G डिउ cdd. त्रितो GX वाणा° C दिना अनि x दिना अति and om. अपहृतश्चेति यर्थः । L. 4. X बजाक्तारो X ठपिंजलं X om. s. L. 5. C रणरगयअणि° X "णिटोसू BD, C_1. hd. सूच्चा G सूप्पाहुलसुला° Z सूब्बाहुलमुल्ला edil. 'लियं X किस पणनीए Y नमिए Z Uणमए. L. 6. AG (D !) YZ उव्वेल्लरं E उब्धि or उच्चि उनिल BY अवे Z आल ABCDFGYZ 'डिय° Cf. Gajarati खेडg Sindhi खेडणु to cultivate, to plough. BF रोमो A यं BCFGYZ य D यां. L. 7. I द्वेष्य GZ उतालियं did. लियं G only रुशमुत्रमितमिति समाहारः BF किसोन्नमियं इति C पन्नमयं DZ नमियामिति x नमिय. L. 8. GXZ उव्वे C°लरं x अखिलभमी G उत्ति CXZ उति B ओच्चल्लरमित्यपि ACXZ उव्वेल्लरमित्यपि D उवेल्लरमित्यपि F उच्चेल्लरमित्यपि. L. 10. ABCDFGXYZ रुसिया° dd. 'च्छियमु cld. 'डुहियमू (X ) cld. कुविय ADEY उच्चिट्टे G उविट्ठो Z उविट्ठ. L. 11. A हिंयं BCDEFGXYZ हियं BF उखित्त C हि. L. 12. edd. 'च्छियं (X धियं) dd. उडुहियं Bom. च. L. 13. cdd. 'कुविय B उच्चिद्वे CF उच्चिद्वे G उबि? 2 उन्विटे G द्विपदसमा Z त्वमपि is given twice. G उडुहेयमित्यपि BFX उड्डहियमित्यपि C उड्डहियमित्यपि D उद्दहियं Z उडुहियमित्यपि cdd. उग्गाहियं (X ग्रा) om. D. L. 14. X मुक्षिप्त G चे CX मुंचइ. L. 15. RCFD उच्छंघइ. A हरिए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy