SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ MAHINTALA AAAAAHanuTHAWAI MAHARAMMAmanLIMIRMIRAMILAAMAAMIRMIRMIRAMHIMJAALIM AnimuILAMMITMLMMITHILITMनागा ___ काबेर्युपान्तक्षितिरूढरम्भा एतद्वलस्य व्यजनार्थदासी। . मार्गश्रमस्वेदविनोदनार्थं ___दलावलीभिः कृततालवृन्ता ॥७८॥ दाक्षिणात्येषु देशेषु विहरन्नथ लीलया । मलयाद्रिमनायासं जयस्तम्भं चकार सः॥७९॥ नमेषु तत्र भूपेषु सार्वं कोषमवाप्य च । करवालेन राजेन्द्रः परप्रान्तमियेष सः॥८॥ गलगभस्तिर्गतवान् प्रतीची प्रतीतमेतद्रविरस्तमेति। अयं तु तेजो द्विगुणं बभार सुदुस्सहं चासहनैर्महीशैः ॥८१॥ दुःखार्दिताभिरपरान्तनृपाङ्गनाभि र्दीघ्रं यदेव हृदि निःश्वसितं तदेव । तत्रास्य शौर्यदहनस्य करालकान्तेः सन्धुक्षणाय पवनोदय आदिमोऽभूत् ।।८२॥ प्रत्यग्महीशैर्महिमाविहीनैर्दीनैर्धकुंसैरिव वेषधारैः । नरेन्द्रराजः शरणं प्रपेदे प्रणामसंन्यस्तविकोपचिन्हः ॥८३॥ कुबेरवासां दिशमन्वियाय २ कुबेरवद् द्रव्यपतिः प्रभूय । तुदन्नुदीचीननरेन्द्रगर्वं सर्वंकषात्युग्रमहा महीशः ॥८४॥ १. परप्रात० का. मां. ॥ २. नुद० हं. ॥ I TMIRMIRIMARIYAnalaT tamannaanNAalaatibha ain P Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy