SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ । उपग्राह्यं गृह्णन् जनपदजनैरग्रनिहितं 'हमाऊवंशेन्दुर्जयति नृपतिः श्रीअकबरः ॥७२॥ उत्खाते प्रचलत्तुरङ्गमखुरैर्दानाम्बुभिर्दन्तिनां संसिक्ते क्षितिमण्डले परिवपन् बीजं स्वतेजोमयम् । गृह्णन् वीरयशःफलानि विमलान्येष प्रतापार्यमा पौरस्त्यान् विषयान् जगाम जगतीनाथः समुद्रावधीन् ॥७३॥ पूर्वं विमत्य गर्वान्धान संमन्यानुनतान्नृपान्। प्रतिवादी पुनर्वादी बुद्धिमानिव भूपतिः ॥७४॥ तत्प्राभृतं सुन्दरमाददानः स्वयंवरां तद्विजयश्रियं च । स्वीकृत्य कृत्यप्रवणश्चचाल वाचि स्थिरो भूपतिरन्वपीचि ॥७५॥ सृष्टया भ्रमन्मङ्गलदीपकोऽपि शुभाय शस्तः किमुतावनीपः। प्रजास्ववस्कन्दमतोऽयमीशो विचिन्तयामास न जातु चित्ते ॥७६॥ छायाभिराश्वासितवाजिकुञ्जरा फलैश्च सन्तर्पितवाहिनीजना। कृतोपकारा शयनेषु पल्लवै स्तापीतटीयास्य वनी पटीयसी ॥७७॥ १. हुमाऊ० मु.॥ २. ०रन्वयाचि कां. हं. मु.॥ ३. तत्त्वोपकारा हं. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy