SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ TIMMITTINATIमानलमाVIPRIYAणानापानापन्न गावालान्गालामामामागमापापांचा Aanaa तं देशमादेशहठी विधिज्ञो विलोड्य मन्था इव दध्यमत्रम् । जग्राह सर्वस्वमसौ यशस्वी निवेशनीयो धुरि दोधनेषु ॥८५॥ पताकिनी शैलपतेरुपत्यका मावासयामास धरासु वासवः । दवाग्निदग्धागुरुधूपधूमजै गन्धैरभिव्याप्तसमीपभूमिकाम् ॥८६॥ ततोऽयमस्माच्चमराणि चारू ण्यादाय चिह्नं चतुरंगलक्ष्म्याः । संजातसिद्धिः प्रयियासति स्म श्रीमाननुश्रीकरि राजसिंहः ॥८७॥ समुद्रवेलाभिरिवोद्धताभि श्चमूभिराक्रान्तदिगन्तदेशः। चचाल भूपालवरोऽथ कुर्वन् शेषोरगासोढभरां धरित्रीम् ॥८८॥ मया पुरेऽस्मिन्वसता समस्तं ___ भूमण्डलं दोर्युगसादकारि । इति स्वभाषामयशब्ददत्त फतेपुराख्यं नगरं विवेश ॥८९॥ अनेन सेनोत्थरजोनिवेशितं भूमि(मी)भुजां छत्रवियुक्तमौलिंषु । विनीय नीचैःपदमीश्वरेण य गुरूकृतः को न समेति गौरवम् ॥१०॥ १. मवास० हं ॥ २. लक्ष्मा मु॥ ३. वियुक्तमौलि हं.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy