SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ mawwwmIMARATIWARINA TAMAKAALAANAAAAAIIRAL MAHARARAMMमा MARALAIMINATANAMITALI अनुभवन्नपि राज्यमयं पितु__ यंदधिकं चकमे विजयं दिशाम् । नहि निबन्धनमत्र सलोभता यदतिजातसुतो यशसे पिता ॥६७॥ राजानमाजानुभुजं निशम्य तं प्रतीपभूपा अधिकं चकम्पिरे । तदाश्रिता श्रीरपि चञ्चलाभवद् यद्धारकं धार्यमनु प्रधावति ॥६८॥ दिग्यात्रायै प्रतस्थेऽथ वृद्धाभिः कृतमङ्गलः । अङ्गचेष्टाभिरादिष्टविजयाभ्युदयो नृपः ॥६९॥ नीराजनावह्निरपि प्रदक्षिण__श्चक्रे पंटुः पट्टहयोऽपि हेषितम् । जगर्ज राजेन्द्रगजो मदोर्जितं तदा निमित्तैः शुभदैरुपस्थितम् ॥७०॥ पवित्रैश्छनौधैश्चमरसचिवैः शंसितशुभैः स्वनद्भिर्निश्वानैर्विजयकथनैर्बन्दिभिरिव । विहङ्गैश्चाषाद्यैः स्वरगतिविशेषैश्चलितवान् दिशं पूर्वां पूर्वापतिसदृशलक्ष्मीमधिगतः ॥७१॥ नृपांश्छिन्दन् भिन्दन् विषमतरदुर्गानदरितो नयन्नम्रानुच्चैःपदमसहदण्डानपनयन् । १. पटु कां. हं. मु. ॥ २. ०कथना ब० का. हं. मा. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy