SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ केशोच्चयो यदधितिष्ठति नागराजो जात्वेष मण्डलधरः किल जानुदीर्घः ॥ ६१ ॥ कल्पद्रुशाखाद्वयमस्य दीर्घं करद्वयं चेतसि निश्चिनोमि । तच्छायमास्थाय नृणां स्थितानां कुतोऽन्यथाऽनेन करोपतापः ॥६२॥ ककुद्मतः स्कन्धसपत्नभूतं स्कन्धद्वयं बन्धुरमस्य जज्ञे । यतोऽतिभूयानपि सूद्वहः स्या च्चतुर्दिगन्तावधिभूमिभारः ||६३ || वक्षः कपाटविपुलं सुदृढं यदस्य नोत्तानतां तदधिगच्छति गूढमन्त्रम् । अन्तद्रुतं विशति वीक्षितमात्रमेव दुःखं परस्य बहुशो ननु कोऽत्र हेतुः || ६ || शोभाभिभूतकमलौ सरलाङ्गुलीकौ छत्रध्वजादिशुभलक्षणलक्षणीयौ । भातः क्रमौ भृशममुष्य मनुष्यनेतुः सेवार्थिनां सततकामितकल्पवृक्षौ ॥६५॥ अप्यन्यदङ्गं क्षितिपस्य यद्यत् सभासदां लोचनगोचरीस्यात् । सौभाग्यभङ्ग्या भुवनातिशायि तत्सर्वमासेचनकं बभूव ॥ ६६ ॥ १. ०ऽन्यथा तेन हं. ॥ २. तदहः मु. ॥ ३. ० मन्त्रः मां ॥ ४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy