SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ PALAR DrammarATTA RAMILAIMIMAnainamainamamyaalanakMALAMAALARIAL A अः सर्वनाथः क इतीव चात्मा वरः प्रधानः स इवास्ति तेषु । तादृक्प्रभुत्वादिभिरित्युदाँ विज्ञो जगादाकबरेति संज्ञाम् ॥४४॥ पित्रोः प्रमोदेन समेधमानः प्रभूतभूपालकुलप्रसूतैः। पोतैस्स रेमे रमणीयमूर्ति ग्रंहैर्द्धितीयेन्दुरिवानुयातः॥४५॥ कांश्चित्कुमारांस्तुरगान् प्रकुर्वन् कांश्चिद्रथान् कांश्चिदिभान् प्रगल्भः । कांश्चित्प्रजाः कांश्चिदमात्यमुख्यां श्चिकीड स क्रीडनसूचितश्रीः ॥४६॥ प्रज्ञालचूडामणितां दधानः क्रमादसौ भूमिभुजस्तनूजः। पक्षेऽवलक्षे कृशतामिवेन्दु मुमोच बालत्वमबाललीलः ॥४७॥ कलयामास सकलाः सकलाः स कलागुरुः। यथालोककलोकानामादर्शः प्रतिमाततीः ॥४८॥ हयाशये कौशलमस्य पेशलं किं वर्णयामो यदनेन चालितः। मन्दोऽपि वाजी गतितोऽनिलायते परेरितो यः खलु मृन्म(ण्म)यायते ॥४९॥ १. ती च मु. शुद्धिपत्रे । "इती" इति स्यात् (१०॥ V२. "स कलाःन कलागुरुः इति स्यात् पाठः ।। milaanaMMAAMIRMIRMIRMANANTARAamaniaN a MalaiILAIMILa wwwmaARAMAILORAMANAND H IANAMAHARI मान HAKAALAALAMAAIstanARIMAAMANNAAMALAMAAMANARAMMARIRAMnmanasa Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy