SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ उद्दामद्विरदद्विदन्तमुशली तस्यारुरुक्षोः सतो निःश्रेणी प्रतिभाति चेतसि महावीरेषु चूडामणेः। तद्भर्वान्धलतानिराकृतिकृतेऽमुष्यार्द्धचन्द्राकृतिः पाणिः साणिसृणिः स्मराङ्कशमहाधारान्धका(रा) हरेः (?) ॥५०॥ केशैः केसरिणं विलग्य शशवद्वध्नाति दोष्मानसौ धत्ते चित्रकरं चरित्रमरिघो ग्राह्ये पुनश्चित्रके । न क्षोभं भजते तरक्षुतरसा सिंहाः पशूनाममी पुंसिंहेन समं समत्वकथयापि स्युर्वराको यतः॥५१॥ यदा यदोष्णत्विषि शीतलत्विषौ धनुष्कैलामर्जुनगर्जतर्जनीम् । नन्वेतदीयां स्मरतस्तदा तदा स्वमादरादावृणुतोऽभ्रवर्मणा ॥५२॥ रणाङ्गणे कोशबिलाद्विनिर्गतः . श्रितस्तदीयं करचन्दनद्रुमम् । पतत्कृपाणः फणभृत्पिबत्यहो ! द्विषन्नृपप्राणसमीरवीचिकाः ॥५३॥ स्वर्गयात्रोन्मुखे ताते राज्यमेषोऽथ शिश्रिये । प्रभातचन्द्रे विरते यथा भानुर्नभस्तलम् ॥५४॥ १. मा. प्रतौ पार्श्वभागे "०रांधका हरेः' इति लिखितं कां. हं. मु. प्रतिषु "स्मराङ्कुशमहाधाक०" इति त्रुटित एव पाठः॥ २. दोष्णा० मु.। ३. धनुःकला० कां. हं. मां. ॥ ४.०गर्जनिर्जनीम् कां. हं. मु.॥ ५. ०वीचिकां हं. । ०वीचिका मु. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy