SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ANA MALLAAAAAAAAAAALAasaapKALIMARAailained LAALAALALALANKALAJALALALAAMALALJALALALAMMATLAMRAAMKARAMINA धनुष्मतां पङ्क्तिषु मुख्यतां गतः स शब्दवेधी न कथं कुमारराट् ॥२४॥ तस्मिन् राज्यं निहितवान् हितवान् भूतलेऽखिले। योग्योऽसाविति जनको जानकीजानिसन्निभे ॥२५॥ चोलीबेगम इत्याख्या भाजनं प्रेमसम्पदाम् । राज्ञी राज्ञोऽभवत्तस्य लक्ष्मीर्लक्ष्मीपतेरिव ॥२६॥ सत्यप्यन्तःपुरे प्राज्ये साऽभूत्प्रेम्णेऽस्य भूरिणे । सतीषु सर्वतारासु रोहिणीव हिमद्युतेः ॥२७॥ यस्या असूर्यपश्याया अपि चित्रकरो हृदि । पतिव्रताधर्मजुषो वर्ण्यते पद्मिनीगुणः ॥२८॥ जिग्ये यद्वदनश्रिया कुमुदिनीप्राणप्रियश्चक्षुषोः संपत्त्या हरिणश्च विश्वनयनप्रेमोपदा प्रह्वया । स्थित्वैकत्र तयोर्जयाय तनुतस्तन्मन्त्रमेतावुभौ नो चेदम्बरचारि-भूमिचरयोरेकत्र वासः कुतः ॥२९॥ माणिक्यमुक्तामणिहेमजात विभूषणश्रेणिमसौ शरीरे । बिभर्ति यां प्रत्युतकायकान्ति - व्रातैरमुष्याः परिदीप्यते सा ॥३०॥ भुञानयोः सह तयोः क्षितिपाललक्ष्मी ___ कालः कियानतिजगाम निकामरामः । नैशः क्षणो गगनमण्डलभोगभाजोः संपूर्णचन्द्रवरचन्द्रिकयोरिवाशु ॥३१॥ १. अस्या मु.॥ २. नैशक्षणो कां. हं. मु.॥ T AALALAandiLMAN Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy