SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ RAHUNALAIMADHAARAAMTIMATIMEANILAMIRRITAMARAL सामाMAM अनाविलं क्याबिलमस्ति नाम्ना ___पुरं पुराणां धुरि वर्णनीयम् । उच्चस्तनी यत्र चकास्ति भित्ति__वप्रेऽवरोधे वनिताततिश्च ॥१३॥ अदृष्टसूर्याः सदने यवन्यः सदापि संसेवितसज्जवन्यः । सीमावनीषु प्रघनाश्च वन्य श्छायासमाच्छादितभूर्यवन्यः ॥१४॥ सुसेविताः स्वामिजना इव ध्रुवं फलन्ति काले किल यत्र पादपाः। काले घनो वर्षति चाऽचिरप्रभा काले च काले घनगर्जितान्यपि ॥१५॥ यदीयशास्तारमशीतशासनं __ संलक्ष्य लक्ष्मीरकुतोभया सती । समग्रदिग्मण्डलतः समीयुषी चकार यत्र स्थिरमेकमाश्रयम् ॥१६॥ स्नेहक्षयो यत्र विभातदीपे ___ तथोदयोऽस्तंसहितोऽभ्रदीपे। सापच्च संपद्रजनीप्रदीपे जनेन दृष्टः प्रहतप्रदीपे ॥१७॥ अस्ति त्रस्तसमस्तारिस्तत्र शास्ता प्रशस्तहृत् । अकर्बुरं यशो बिभ्रद्धर्बरो मुद्गलाधिपः ॥१८॥ १. "अन्तःपुरे" कां.हं.मां. टि०॥ २. "विधुत्" कां.हं.मां. टि०॥ ३. ०ऽस्तं सहितो मु. A mATIALANAMITMalamaanNAMIRAMMALAAMANANDHARMIRRIALLALLANTHALALAMU ४. जने न मु.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016007
Book TitleKruparaskosha
Original Sutra AuthorShantichandra Gani
AuthorJinvijay, Shilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages96
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy