SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३७. देवनिवारणाऽशक्यताधिकारे यादवाख्यानकम् ३१३ बहुमाणपहरिमुभिजमाणरोमंचकंचुइयगत्तो । तित्थयरवंदणत्थं विणिग्गओ वासुदेवनिवो ॥५२।। मन्नंतो अप्पाणं सकयत्थं सुद्धपरिणइवसेण | सच्चवियजिणेसरपाडिहेरपसरंतपरिओसो ॥५३॥ ओयरिय करिवराओ परिहरियपसिद्धपंचनिवककुहो । अच्चंतमेगसाडयपसंगकय उत्तरासंगो ॥५४॥ पंचविहाभिगमपुरम्सरं च काउं पयाहिणाण तिगं । कयपंचंगपणामो एवं थोउं समाढत्तो ॥५५॥ जय जय नेमिजिणेसर ! नमिरामरनिवहनमियपयकमल ! । तुह चेव य चंदुजलचरियमहं वन्नइस्सामि ॥५६।। तुह पहु ! गुणमणिरोहण! को सका वन्नि सुहं चरियं?। तह वि य किंपिह भयवं ! भणामि भत्तीए भवभीओ॥५७।। अवराइयाओ चविओ कत्तियकिण्हाए बारसीए तुमं । सिवएवीकुच्छोए समुद्दविजयरस भवणम्मि ||५८|| सोरियपुरम्मि जाओ सावणसियपंचमीए चित्ताहिं । निव्वत्तियजम्ममहो सुमेरुसिहरम्मि सुरवइणा ॥५९।। गंतुं तुमए मझं आउहसालाए सुबलकलिएणं । आऊरिओ जिणेसर ! संखो संखुहियभुवणयलो ॥६०॥ कुवियप्पविउडणत्थं जिण ! मह नियबलपयासणत्थं च । अंदोलिओ तए पहु ! भुयालयाए हरि व्य अहं ॥६१।। सिरिखंडबहलकुंकुमरसरंजियनीरपुन्नवावीए । कणयविणिम्मिय सिंगी मुहमुक्कजलच्छडापयडं ॥१२॥ मज्झ वहूहिं समेओ कुणमाणो मजणं जहिच्छाए । सोहग्ग-रूव-गुणनिहि ! ते धन्ना जेहिं दिट्टी सि ॥६३॥ जं सामि ! सच्चभामाइ वयणओ मन्नियं करगहणं । तुमए तं पत्थणभंगभीरुणो नूण सप्पुरिसा ॥६४॥ लायन्न-रूव-सोहग्गगुणनिहिं नाह ! परिचयंतस्स । रायमई तुह नायं न दुक्करं किं पि गरुयाणं ॥६५॥ पसुणो अवसे पासिय वालावेतेण रहबरं तुमए । सच्चवियं सप्पुरिसा दुहिएसु दयावरा होंति ॥६६॥ रइरसियं रायमई गुणरयणखर्णि खणेण परिहरिउं । संजमसिरिं पवज्जिय जं पसमसुहं समल्लीणो ॥६७|| तं सामि ! विवेयवमुल्लसंतनाग निच्छियं तुमए । संसारियसोक्खाओ निचुइवहुमुहमणन्नस मं ॥६८॥ [ युग्गम् ॥] दामोयर-वत्थावय-कडितोडय-संबकंटए कमिउं । उजिंतसेलसिहरे कायरज गजणियमणभंगे ॥६॥ आरूढो हरिसवसुल्लसंतसुविसुद्धमणपरीणामो । सावगसियछट्टीए संजमभारे य भवमहणे ॥७॥ चउपन्नवासराई छउमत्थो विहरिओ निरभिसंगो । सुक्क झाणानलदड्डघाइकम्भिधणो धणियं ॥७१॥ आसोयमावसाए विसयपिवासाए सव्वहा चत्तो । लोयाऽलोयपयासं तं पत्तो केवलन्नाणं ॥७२॥ ता पहु ! पहूयकालं केवलसिरिसंगओ सुहाहारो । अमयमयकरपबोहियतममोहियभवियकुमुयवणो ॥७३॥ रेवयगिरिसिहरम्गे आसाढसियऽट्ठमीए सुहलेसो । सिरिनेमिचंद ! जिणवर ! पाविहिसि सिवं पहयकम्मो ||७४॥ इय नेमिनाह ! नयसुर-नरभमरकयंब ! देवसूरीहिं । वन्नियससिकिरणुज्जलचरिय ! चरिते रहं कुणसु ॥७॥ इय थुणिऊणं कण्हो जिणव यणायन्नणे सइ सयन्हो । संवेगभावियमणो सट्ठाणम्मि समुवविट्ठो ॥७६|| एत्थंतरम्मि भयवं जोयणनीहारिणीए वाणीए । अच्चंतमहुरमणहरजलहरगजियगभीराए ॥७७॥ सन्नाण-दसणधरो दुहा वि चउराणणो चरित्तनिही । सुर-असुर-नरसभाए धम्म कहिउं समाढतो ॥७८॥ धम्मो अत्थो कामो मोक्खो चत्तारि हंति पुरिसत्था । धम्माओ जेण सेसा ता धम्मो तेसि परमतरो ॥७९॥ जओ धम्मो संसारमहासमुद्दनिवडंतजाणवत्तं व | धम्मो भीममहाडविनित्थारणसत्थसत्थाहो ॥८॥ धम्मो भबंधकूवयपडंतहत्थावलंबणसमाणो । धम्मो दुरंतदालिददलणसुंदरनिहाणनिभो ॥८॥ धम्मो सिणेहसंगयसुयवच्छलभावसंगया जणणी । धम्मो सुहयरसिक्खासंपाडणपञ्चलो जणओ ॥२॥ धम्मो समत्थविस्सासठाणसम्भावसंगयं मित्तं । धम्मो विणीय-आणावडिच्छ-निभिच्च भिच्चसमो ॥३॥ धम्मो समग्गगुणजुत्तसग्गसुहगमणसुंदरविमाणं । धम्मो सासयसिवपूरसंपावणपवररहरयणं ॥४॥ किं बहणा ? भो भन्वा ! भुवणे वि न अस्थि किं पि कल्लाणं । जंन कुणइ एस जियाण सम्ममाराहिओ धम्मो ॥५॥ पडिवजह सव्वन्नुं देवं सगुणं गुरुं च धम्मं च । जं रयणत्तयमेयं परिक्खियवं सुहत्थीहिं ।।८६।। १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy