SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३१२ आख्यानकमणिकोशे बहुबसणं निप्पुन्नं व दोसियावणसमूहमन्नत्थ । विलसिरनेत्तं रामायणं व्व पेच्छइ पुहइपालो ॥१९॥ परमपयं पउरजणं च धम्मसत्थं व सोहणाहरणं । उभडवेसं गणियागिहं व्व अन्नत्थ नियइ निवो ॥२०॥ विज्जुपहाओ सुपओहराओ लायन्नरससणाहाओ । पेच्छइ पाउसलच्छीए सच्छहाओ मयच्छीओ ॥२१॥ जायवजणं च पमुइयपालियं पुज्जमाणमणवंछं । अमुणियपरचक्कभयं सुहियं सग्गे सुरयणं व्व ॥२२॥ अन्नं पि भवण-देउल-परिहा-पायार-पव-सभाईयं । सुरसन्नेझं सुरनिम्मियं च अञ्चन्भुयभूयं ॥२३॥ अप्पाणयं च पसरियपयंडवलसाहणं समग्गबलं । अखलियपयावपसरं वसीकयासेसरिघुवग्गं ॥२४॥ नियनयरसिरिं संचितिऊण हिययम्मि किमवि परितुट्टो । अजरामरो व्व कण्हो गयं पि कालं न याणाइ ॥२५॥ 'जओ विसयामिसगिद्धमणा सयणविमूढा परिग्गहासत्ता। न मुणंति जिया एन्तं पि विसमविहिविलसियमकंडे ॥२६॥ आह च एषा स्थली नवतृणाङ्करजालमेतदेषा मृगीति हृदि जातमदः कुरङ्गः । एतन्न वेत्ति स यथाऽन्तरितो लताभिरायाति सज्जितकठोरशरः किरातः ॥२७॥ एत्थंतरम्मि गामाणुगामदूइज्जमाणमुणिवग्गो। आयासगएण सयप्पभावओ धम्मचक्केणं ॥२८॥ आयासगएण य पव्वदिवसपडिपुन्नचंदधवलेणं । छत्तेण छन्नरवियरनियरेण महापभावेण ||२९|| आयासगयाहिं तुसार-हार-हरहास-कासधवलाहिं । सेयवरचामराहिं मणि-रयणविचित्तदंडाहिं ॥३०॥ आयासगएण महग्घहेम-माणिक्क-रयणघडिएणं । सिंहासणेण महया सपायपीढेण पवरेणं ॥३१॥ सुयणेण व किमवि समुन्नएण पुरओ पणिज्जमाणेण । धम्मज्झएण एसो धम्मनिही इय भणतेणं ॥३२॥ विप्फुरियपहावलओ, विलसन्तपओ घणंजणच्छाओ । अहिणवधणसरिसो वि हु भयवं भासंतनवकमलो ॥३३॥ मणि-रयण-हेमनिम्मियरमणीयाभरणभामुरतणूहिं । नियदेहपहापसरियकिरिणावलिरंजियदिसाहिं ॥३४॥ पणवन्नरुइरमणिमयविमाणमालानिरुद्धगयणाहिं । परिवारिओं समंता णेगाहिं देवकोडीहिं ॥३५॥ वरदत्तपमोक्खाणं अट्ठारसहिं समं सहस्सेहिं । समणाणं अट्टारससीलंगसहस्सकलियाणं ॥३६॥ जक्खिणिपामोक्खाणं चत्ताए अज्जियासहस्साणं । समियाणं गुत्ताणं सद्धि संपरिखुडो निच्चं ॥३७|| जेणेव य बारवई नयरी जेणेव रेवयगिरिंदो । जेणेव य रेवयगं उज्जाणं तेण संपत्तो ॥३८॥ सिद्धंतभणियविहिणा सक्काइसुरा-ऽसुराण निवहेहिं । रइयम्मि समोसरणे असमोसरणे नमंताणं ॥३॥ कयकिच्चो वि जिणिंदो कयतिन्निपयाहिणो पणयतित्थो । धम्मंगं विणयं चिय कयन्नुभावं च भणमाणो ॥४॥ मणि-रयणविणिम्मविए महरिहसिंहासणे समुवविट्ठो। सुरसेलसिहरसंसियनवघणलील विडंबंतो ॥४१॥ तं पासिऊणमुजाणपालओ बहलपुलइयसरीरो। उत्तालगमणरसिओ वद्धावइ वासुदेवनिवं ॥४२॥ देवाणुपिया ईहंति दंसणं जस्स अज्ज सो भयवं । सुर-असुर-रायमहिओ समोसढो रेवगुज्जाणे ॥४३॥ सोऊण वयणमेसो वियरावइ पारिओसियमिमस्स । अद्धत्तेरसकोडीओ पयडवन्नस्स रुप्पस्स ॥४४॥ कोमोइयभेरीदाणपुव्वमाइसइ सव्वनयरीए । जह नेमिवंदणत्थं निजाइ जणणो राया ॥४५॥ तो सम्वो परजणो सव्वालंकारभृसियसरीरो। तित्थयरवंदणत्थं निजाउ महाविभूईए ॥४६॥ हाओ कयबलिकम्मो सयमवि सच्चवियफारसिंगारो । हार-ऽवहार-मउडाइसुंदराभरणरुदरतणू ।।४७|| गलियमयगंडपरिभमिरभमरझंकारजणियसवणहो । आरुढो गयपरिवारकलियकरिरायखंधम्मि ॥४८|| पासगयसमुद्दसमुद्दविजयपामोक्खपणइनिवहेहिं । गुडगडियमत्तमयगलखंधारूढेहिं परियरिओ॥४९।। पवररयतुरयखरखुरखोणीरयनियरपिहियदिसियको। रयचलियतुरयरहवरगभीररवबहिरियदियंतो ॥५०॥ उदंडपहरणुव्भडपयंडभुयदंडपक्पाइको । पुरओपयनंगलिय-वयणमंगलियमुहलनरो ॥५१॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy