SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २५. क्षान्तिगुणवर्णनाधिकारः । क्षान्तिलाभनिदर्शकाख्यानकनामनिरूपणम् । ( एतदधिकारनिर्दिष्टानि त्रीण्यपि क्षुल्लकमुनि-नन्दिपेण-चण्डरुद्रशिष्याख्यानकानि प्राक्प्रतिपादितानि ) । २६. जीवदयागुणवर्णनाधिकारः । ८३. ८१. श्राद्धसुताख्यानकम् | तस्करापहृतस्यावन्ती नृपसुदकारक्रीतस्य मारणान्तिकदण्डेऽप्यहिंसकस्य समासादितराजप्रसादस्य वणिक्पुत्रस्याख्यानकम् । ८२. गुणम (व) त्याख्यानकम् । जीवदयालाभनिदर्शकाख्यानकनामनिरूपणम् । विषयानुक्रमः । धननामकस्वपतिमरणानन्तरं थावरनामकनिजकिङ्करासक्ताया थाचरमारकनिजपुत्रहन्त्र्या गुणमतीनामकस्व स्नुषा खड्गप्रहार मृतायाः सम्पदानामधनश्रेष्टिपन्या आख्यानकम् । मेघाख्यानकम् । मेघकुमारस्य जन्म | २७. धर्मप्रियत्वादिगुणवर्णनाधिकारः । Jain Education International मेघकुमारस्याष्टकन्याभिः सह विवाहः, वीरजिनसमवसरणं च । नरजन्मदौर्लभ्य-श्रम धर्म गृहस्थधर्मविषया वीरजिनदेशना । प्रवज्याग्रहणोद्यतमेघकुमार-तजननीधारिण्योः संवादः । मेघकुमारस्य प्रवव्याग्रहणम् । निर्गम-प्रवेशमार्गलब्धावकाशप्रसुप्तस्य मेघकुमारमुनर्गच्छदागच्छत् साधुपादस्पर्शनिमित्तो मानसिकः क्लेशः । ज्ञातमेघकुमारमनोभाव श्रीवर्द्धमानजिनकथितहरूत्यादिभववृत्तान्तश्रवणेनोपशान्तमनसो मेघकुमारमुनेर्जातिस्मरणं संयमाराधना देवलोकगमनं च । ८४. कामदेवाख्यानकम् | प्रियधर्मादिगुणस्फातिनिरूपकाख्यानकनाम निरूपणम् । सुरविहितानेकोपसर्गनिश्चलमनसः कामदेव श्रावकस्य व्रतनियमपालनविषयमाख्यानक्रम् । ८५. सागरचन्द्राख्यानकम् । सागरचन्द्रकृतनारदमुनिनिर्वर्णितकमलामेलाहरण-नभः सेन सागरचन्द्रयुद्र-नभः सेनकृतारिष्टनेमिदेशना - प्रतिबुद्धप्रतिमास्थित सागरदत्तमरणान्तोपसर्गकरण-सागरचन्द्रदेवगतिगमनादिप्ररूपकमाख्यानकम् । २८. धर्ममर्मज्ञजनप्रतिबोधन गुणवर्णनाधिकारः । निश्चितधर्मबुद्धिलाभनिदर्शकाख्यानकनामनिरूपणम् । ८७. रत्नत्रिकोट्याख्यानकम् । - ८६. पादावलम्वाख्यानकम् । 'सकुंडलं वा वयणं न वत्ति' इत्येतत्समस्यापादपूर्तिकरणे धर्मपरीक्षाविषयकमाख्यानकम् । अभयकुमारकृतगृहीतप्रव्रज्यभिक्षा चरापमानकर्तृलोकप्रतिबोधरूपमाख्यानकम् । For Private Personal Use Only [ १५ २२६ २२७-३८ २२७ २२७-२८ २२८ २२८-३८ २३१ २३२ २३३ २३४-३५ २३६-३८ २३८-४१ २३८ २३८-४० २४०-४१ २४१-४३ २४१ २४१-४२ २४३ www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy