________________
२५. क्षान्तिगुणवर्णनाधिकारः ।
क्षान्तिलाभनिदर्शकाख्यानकनामनिरूपणम् ।
( एतदधिकारनिर्दिष्टानि त्रीण्यपि क्षुल्लकमुनि-नन्दिपेण-चण्डरुद्रशिष्याख्यानकानि प्राक्प्रतिपादितानि ) । २६. जीवदयागुणवर्णनाधिकारः ।
८३.
८१. श्राद्धसुताख्यानकम् |
तस्करापहृतस्यावन्ती नृपसुदकारक्रीतस्य मारणान्तिकदण्डेऽप्यहिंसकस्य समासादितराजप्रसादस्य वणिक्पुत्रस्याख्यानकम् ।
८२. गुणम (व) त्याख्यानकम् ।
जीवदयालाभनिदर्शकाख्यानकनामनिरूपणम् ।
विषयानुक्रमः ।
धननामकस्वपतिमरणानन्तरं थावरनामकनिजकिङ्करासक्ताया थाचरमारकनिजपुत्रहन्त्र्या गुणमतीनामकस्व स्नुषा खड्गप्रहार मृतायाः सम्पदानामधनश्रेष्टिपन्या आख्यानकम् ।
मेघाख्यानकम् । मेघकुमारस्य जन्म |
२७. धर्मप्रियत्वादिगुणवर्णनाधिकारः ।
Jain Education International
मेघकुमारस्याष्टकन्याभिः सह विवाहः, वीरजिनसमवसरणं च । नरजन्मदौर्लभ्य-श्रम धर्म गृहस्थधर्मविषया वीरजिनदेशना । प्रवज्याग्रहणोद्यतमेघकुमार-तजननीधारिण्योः संवादः । मेघकुमारस्य प्रवव्याग्रहणम् । निर्गम-प्रवेशमार्गलब्धावकाशप्रसुप्तस्य मेघकुमारमुनर्गच्छदागच्छत् साधुपादस्पर्शनिमित्तो मानसिकः क्लेशः । ज्ञातमेघकुमारमनोभाव श्रीवर्द्धमानजिनकथितहरूत्यादिभववृत्तान्तश्रवणेनोपशान्तमनसो मेघकुमारमुनेर्जातिस्मरणं संयमाराधना देवलोकगमनं च ।
८४. कामदेवाख्यानकम् |
प्रियधर्मादिगुणस्फातिनिरूपकाख्यानकनाम निरूपणम् ।
सुरविहितानेकोपसर्गनिश्चलमनसः कामदेव श्रावकस्य व्रतनियमपालनविषयमाख्यानक्रम् ।
८५. सागरचन्द्राख्यानकम् ।
सागरचन्द्रकृतनारदमुनिनिर्वर्णितकमलामेलाहरण-नभः सेन सागरचन्द्रयुद्र-नभः सेनकृतारिष्टनेमिदेशना - प्रतिबुद्धप्रतिमास्थित सागरदत्तमरणान्तोपसर्गकरण-सागरचन्द्रदेवगतिगमनादिप्ररूपकमाख्यानकम् । २८. धर्ममर्मज्ञजनप्रतिबोधन गुणवर्णनाधिकारः ।
निश्चितधर्मबुद्धिलाभनिदर्शकाख्यानकनामनिरूपणम् ।
८७. रत्नत्रिकोट्याख्यानकम् ।
-
८६. पादावलम्वाख्यानकम् ।
'सकुंडलं वा वयणं न वत्ति' इत्येतत्समस्यापादपूर्तिकरणे धर्मपरीक्षाविषयकमाख्यानकम् ।
अभयकुमारकृतगृहीतप्रव्रज्यभिक्षा चरापमानकर्तृलोकप्रतिबोधरूपमाख्यानकम् ।
For Private Personal Use Only
[ १५
२२६
२२७-३८
२२७
२२७-२८
२२८
२२८-३८
२३१
२३२
२३३
२३४-३५
२३६-३८
२३८-४१
२३८
२३८-४०
२४०-४१
२४१-४३
२४१
२४१-४२
२४३
www.jainelibrary.org