SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २१५ २१७-१८ २१८-२६ २१८ २१९ २१९-२० १४ ] सवृत्तिकस्य आख्यानकमणिकोशस्य पर्वतोपरिगतचारुदत्तकृतं चारणमुनिवन्दनम् । पूर्वपरिचितामितगतिविद्याधरत्वेन चारणमुनिना स्वपरिचयकथनम् , जयसेना-मनोरमापरिणयनराज्याभिषेक-पुत्रयुगल-पुत्रीसमुद्भव-समर्पितपुत्रराज्यामितगतिप्रवन्याग्रहणादिद्योतकस्ववृत्तान्तकथनं च । अमितगतिपुत्रयोस्तत्र वन्दनार्थमागमनम् । चारणमुनि-चारुदत्त विद्याधरपुरतो विमानोत्तरितदेवकृतं चारुदत्तस्य प्रथमं प्रगमनम् । मुनि विहाय चारुदत्तं प्रणमन्तं देवं प्रति विद्याधरयुगलनिर्दिष्टमविनयसूचनम् । अनन्तराजभवेऽन्तसमये धर्मदानोपकारकचारुदत्तवन्दनविषये देवकृतं समाधानम् । विद्याधरप्रदनवैभवस्य चारुदत्तस्य स्वगृहगमनं परिजनमेलापकः मुखोपभोगश्च । चारुदत्तकथानकं कथयित्र्यां भावट्टिकायां रात्रीचतुर्थप्रहरगमनाद् अकिञ्चित्करसुरप्रिययक्षस्य तिरोभावः, भावट्टिकायाः शीलविषये नगरजनकृतः साधुवादश्च । सापराधजनमारकसुरप्रियय क्षमूर्तेर्भावटिकाकथनाद् नागरिकजनैरुत्थापनम् । अन्ते भावट्टिकायाः प्रव्रज्याग्रहणम् । २४. रागाद्यनर्थपरम्परावर्णनाधिकारः। रागाद्यनर्थपरम्पराप्ररूपकाल्यानकनामनिरूपणम् । ७४. वणिक्पल्याख्यानकम् । देवरानुरक्ताया पतिहन्त्र्या वणिक्पल्या आख्यानकम् । ७५. नन्दनाविकाख्यानकम् । . प्रतिभवोपद्रुतधर्मरुचिमुनितेजोलेण्यादग्धनन्दनाविक-गृहकोकिल-हंस-सीह-बटुकभवजीवस्य जात जातिस्मरणस्य वाराणसीनृपस्य धर्मप्राप्तिप्रख्यापकमाख्यानकम् । ७६. चण्डहडाख्यानकम् । क्षेत्रधान्यभक्षकवलीवर्दमारणावाप्तसर्वस्वापहारदण्डस्यातिक्रोधनस्य चण्डहडनाम्नः कर्षकस्या ख्यानकम् । ७७. चित्र-सम्भूताख्यानकम् । गोपालभवमुनिभावकृतजातिमदबद्धनीचगोत्रकर्मणोर्मातङ्गपुत्रयोश्चित्र-सम्भूतयोः प्रवन्याग्रहणा दिद्योतकमाख्यानकम् । ७८. मायादित्यकथानकम् । सरलस्वभावसुजनशिरोमणिथाणुनामनिज मित्रवञ्चकस्य शठस्वभावख्यातमायादित्यापरनाम्नो गङ्गा दित्यस्य मायाप्रपञ्च जनितदुःखपरम्परादिद्योतकमाख्यानकम् । ७९. लोभनन्द्याख्यानकम् । भूमिगतसुवर्णकुशक्रयणलुब्धस्य मृत्युदण्डमाप्नुवतो वणिज आख्यानकम् । ८०. नकुलवणिगाख्यानकम् । द्रव्ययुक्तनकुलग्रह गलोभात् कृतपरस्परवधसङ्कल्पाभ्यां पश्चाजातसद् बुद्धिभ्यां सहोदराभ्यां वणिक्पुत्राभ्यां कृतः सद्रव्यनकुलस्य जले प्रक्षेपः । आहारार्थक्रीततन्नकुलगिलकमत्स्यया सद्रव्यनकुललुब्धया तद्भगिन्या स्वमातुर्मारणाजातवैराग्ययोस्तयोर्वणिक्पुत्रयोः प्रव्रज्याग्रहणम् । २२०-२१ २२१-२२ २२२-२५ २२५ २२५-२६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy