________________
१००
जओ-
आख्यानकमणिकोशे
वज्जिद नील - मरगय-मुत्ताहरूपमुहरायरयणाणि । अभयकुमारनिमित्तं समप्पिऊणं इमं भणिओ ||२३|| मज्झ वयणेण अभओ भणियवो जह तए समं पीई। काउं बंछइ अध्यकुमरो त्ति तओ विसज्जेइ ||२४|| अणवरयपयाणेहिं संपत्तो सो पुरम्मि रायगिहे । पडिहारकयपवेसो पणमइ नरनाहमत्थाणे ||२५|| तो अयनिचइनरेहिं राइणो ढोयणीयमुचणीयं । अभयकुमारस्स पुणो अद्दयकुमरस्स रयणाणि ॥ २६ ॥ तत्तो दहं रयणाणि रायपमुहा असेससामंता । विहियहियया जाया कहंति तो ते कयपणामा ||२७|| अद्दयकुमारपेसियपाहुडयं अभयमंतितिलयस्स । तं सोउं जिणचयणा मलमइणा चिंतियं तेण ||२८|| नूर्ण ईसिवि हियसामन्नोऽणारियम्मि उप्पन्नो । कोवि इमो लहुकम्मो ता' होही सिद्धिपुरगामी ||२९|| छs पीई काउ मए समाणं तओ इमो नियमा । ता परमबंधवत्तं पडिबोहिय तं पयासेमि ||३०||
9
भगमज्झमि पमायजलणज लियम्मि मोहनिद्दाए । उट्टवइ जो सुयंतं सो तस्स जणो परमबंधू ॥ ३१ ॥ ता मा कयाइ जिणबिंबदंसणे जायजाइसरणो सो । पडिबुज्झइ इय चिंतिय काराचइ सव्वरयणमयं ॥३२॥ उवसंतकंतरूवं पडिमं सिरिरिसहनाहदेवस्स । संगोविउ समुग्गे मंजूसामज्झयारम्मि ||३३|| धूकडच्छु - घंटिय-आरत्तिय - मंगलप्पईवाइ । पक्खिचिय तत्थ तालं दाउ मुद्दइ तओ अभओ ||३४|| राएण जया अयनरिंदपुरिसा विसज्जिया दाउ । कोसल्लं उवणीया तइया अभएण मंजूसा ||३५|| भणियं च जहा अद्दयकुमरेणेगागिणा तहेगंते । एसा निरिक्खियव्य त्ति जंपिउ ताण सम्माणं ||३६|| का विसज्जिया ते पत्ता य कमेण अद्दए नयरे । काउं पुव्वक्रमेणं जहोचियं तो कुमार गिहे ||३७|| कहियं सव्वं विजहा संदिट्टं अभयमंतिणा तस्स । तत्तो अध्यकुमरो गंतुं भवणस्स मज्झम्मि ||३८|| पिहि भवणकवाडे उघाडद जा तयं स मंजूसं । ताव पहापडलेणं पराभवंती तरणिबिंबं ||३९|| दिट्टा जिदिपडिमा तत्तो अच्चभूयं तयं दद्धुं । विहियहियओ चिंतइ अहो वराभरणमेयं ति ||४०|| ता किं नियसिरकमले ? अहवा कंठे ? उयाहु वच्छयले ? | अहव भुए ? अह चरणे परिहेमि ? न किं पि जाणामि ॥ ४१ ॥ किंतु इमं किंपि मए कत्थ वि दिट्टं सुयं व पडिहार । इय ईहापोहपरस्स जाइसरणं समुप्पन्नं ॥ ४२ ॥ मुच्छानिमिलियनेत्तो धस त्ति महिमंडले गओ कुमरो । गिहभित्तिमत्तवारणपवणेण सचेयणो जाओ ||४३|| पेच्छइ य जाइसरणेण नियभवे जह इओ तइज्जभवे । गामे वसंतपुरए आसि कुटुंबी जणपसिद्धो ॥४४॥ सामाइति नामेण बंधुरा पणइणी वि बंधुमई । अह सकलत्तो सुत्थियसूरिसयासम्मि फव्वइओ || ४५ || अम्भसि यदुविहसिक्खो विहरिय संविग्गसाहुजणजुत्तो । पत्तो कम्मि वि नयरे समागया साहुणी वि तहिं ॥४६॥ दणं बंधुमई तीए समं पुव्वकीलियं सरिउ । जाओ मे अणुराओ कहिओ य दुइज्जसाहुस्स ||४७| तेण वि पवत्तिणीए कहिओ तीए वि बंधुमइए वि । एसा तओ विचितइ अहो ! महामोहमूदत्तं ॥ ४८॥ जइ एरिसो वि संविग्गमाणसो मुणियसयलसुत्तत्थो । एयारिसं विचितइ मुणिवरसरणिं परिच्च ॥ ४९ ॥ ता जाव बलक्कारेण कुणइ न हु सीलखंडणं मज्झ । अक्खंडियसीलवया पाणे हं ता परिचयामि ॥५०॥
1
उक्तं च-
वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसञ्चितं व्रतम् ।
वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम् ॥५१॥
इय चिंति पवत्तिणिपासे घेत्तूण अणसणं अज्जा । उच्बंधिय मरिऊणं उववन्ना देवलोम्मि ॥ ५२ ॥ अहमवि एयं नाउ एसा एवं मय त्ति सविसाओ । अइयारमणालोइय कयसन्नासो मरेऊण || ५३ ॥
१. ता सेद्धी सिद्धि० खं० । ता सेई सिद्धि० रं० । २. भवगयम० खं० रं । ३. इय ऊहा० रं० ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org