________________
९८
जओ
आख्यानकमणिकोशे
गंतुं सेज्जंभवयंभणस्स पुरओ उरालसद्देण । तुच्भेहि तिन्नि बाराओ एरिसं तत्थ भणियवं ॥ ६ ॥ अहो ! कष्टं [ अहो ! कष्टम् ] तत्त्वं न ज्ञायते । तो ते इच्छंति पयंपिऊण सेज्वंभवम्स जन्नग्मि । गंतॄण भणति तयं तं सोउं चितइ दिओ वि ||७|| पति सा स एए सच्चन्नुपुत्तया तत्तो । तत्तमिह किं पि अन्नं होही पुच्छामि ओज्झायं ॥ ८ ॥ तो पुट्टो उज्झाओ वेया तत्तं परुवियं तेण । जम्हा ओपोरिसेया पुरिमुत्तं किर विसंवइ ||९|| पुणरवि पुट्टो तत्तं स इओ जंप तइज्जवाराए । संजायमहाकोवो उक्खायनिसाय करवालो ॥ १० ॥ जंपड़ जड़ न हु इहि तत्तं अक्खसि तओ विणासिस्सं । तो संभंतो संतो जंपढ़ एरिसमुवज्झाओ ॥ ११॥ सच्चं पिसिरच्छेए तत्तं अक्खिज्जए ति तो कहइ । पुत्र्वा ऽपराविरुद्ध धम्मो जिनदेसिओ तत्तं ॥१२॥ तो माहणो पयंपइ दंससु मह एत्थ पच्चयं किं पि । सो जंपइ पूइज्जइ जन्नछलेणं इहं अरिहा ||१३|| इय भणिय जन्नखोडं खणिउं सिरिरिसहसामिणो पडिमा । उवसंत - कंतरूवा पयासिया तस्स सो तुट्टो ||१४|| पण पडिमं तत्तो मुणिणो वि गया गुरूण पासम्मि । निव्वत्तिऊण जन्नं सयलं सेज्जंभवेण तओ ॥ १५ ॥ दिण्णं च बंभणाणं दाणं तत्तो गुरूण पासम्मि । गुण सिलयचे इयम्मि पत्तो गरुयाए भत्तीए ॥ १६ ॥ पण मिय गुरुकमकमलं उवविट्टो जोडिऊण करजुयलं । गुरुणो वि गहिरसद्देण देसणं काउमारद्धा || १७॥ नभस्तलतरङ्गिणीजलविलासलोलाः श्रियः, कुरङ्गनयनेक्षगभ्रमण भङ्गुरं यौवनम् । विलोललवलीदलालि [...] चलाचलं जीवितं, समस्तमपि गत्वरं जगति जैनधर्मं विना ॥ १८ ॥
1
ततो सो पडिबुद्धो गुरुचरणे पणमिउ भणइ एवं । जइ अस्थि जोग्गया मे ता दिक्खं देह मह भयवं ! ॥ १९ ॥ तो दिक्खिओ भयवया चउदसवी कमेण संजाओ । ठविओ य पभवसूरीहिं नियपए सो महासत्तो ॥ २०॥ तत्तो य पभवसूरी घेत्तृणं अणसणं समाहीए । मरिऊण समुप्पन्नो सुरालए सुंदरी अमरो ॥ २१ ॥ सेभवसूरी विय मुणिगणपरिवारिओ पसंतप्पा । तिहुयणगुरुणो सिरिवद्धमाणतित्थं प्रभावितो ॥२२॥ पंचविहं आयारं समायरंतो तहा परूवितो । सम्मत्तमूलधम्मं साहूणं सावयाणं पि ॥ २३ ॥ पडिबोहंतो सूरु व्व भवियकैमलाई विहरइ महप्पा । गामा-पर-पुर-कच्चड-मडंब - खेडाइ ठाणेसु ॥२४॥ एतोय तस्स भज्जा तं पवइयं सुणित्तु सयणेर्हि । पुट्ठा किं पि हु उयरे तुह अस्थि ? उयाहु न हु अस्थि ? ॥ २५ ॥ ती पयंपियमेयं मणयं लक्खिज्जए अह कमेण । विद्धिं पत्तो गन्भो जाओ य सुओ सुहमुहुत्ते ॥२६॥
ग गयम्मि एयम्मि तीए मणयं ति जंपियं आसि । ता होउ मणयनामो एसो तो तं कथं नामं ॥२७॥ जाओ पवमाण कमेण सो अट्टवरिसदेसीओ । अह अन्नया य जणणी पुट्टा मह अंब ! कत्थ पिया ? ॥ २८ ॥ तो तीए तस्स कहियं सेज्जंभवबंभणो पिया तुज्झ । फव्वइओ तं सोउं सो चितइ सुंदरं विहियं ॥ २९ ॥ जं पव्वइओ अहमवि करेमि पवज्जमिह विचितेउं । अकहंतो नीहरिओ गओ य चंपाए नयरीए ||३०|| भिक्खा वेलासमए गोयर चरियं गएसु साहूसु । सूरी सरीरचिन्ताए आगओ एगगो तत्थ ॥ ३१ ॥ तो तेहिं इमो दिट्ठो दिट्टा तेणावि सूरिणो तत्तो । जाओ महासिणेहो परप्परं ताण दुहं पि ॥ ३२ ॥
नाई नूण जाईसराई वियसंति वल्लहे दिट्टे । कमलाइ व रविकरबोहियाइं मउलंति वेसम्मि ||३३॥ मण तओ पण कमकमलं ताण भत्तिजुत्तेण । तो सूरिणा स पुट्टो को सि तुमं भद्द ! ? सो भणइ ||३४|| रायगिहे सेज्भवभणपुत्तोऽहमेत्थ संपत्तो । मह जणओ पव्वइओ तप्पासे फवसामि ||३५|| तो गुरुणा भणियमिणं तुह जणओ मह सरीरसमरूवो । तो फव्वयसु तओ सो सुमुहुत्ते दिक्खिओ तेहिं ॥ ३६॥
१. परोसेया खं० रं० । २. इत्थ रं० । ३. ०कमलसंडाई विह० रं० । ४. दोहं रं० ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org