SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ४] १३ दवदन्त्याख्यानकम् । दवदन्तीजन्म, स्वयंवर मण्डपवर्णनं च । दवदन्त्याः स्वयंवरणम्, युद्धवर्णनम्, युद्धोपशमनम्, नलकुमार दवदन्त्योर्विवाहश्च । दवदन्तीसहितस्य नलकुमारस्य कोशलानगरीप्रवेशः, प्रवेशोत्सववर्णनम् नलपितृप्रवज्या, लघुभ्रातूकुब्बरेण सह द्यूतरमणे नलस्य पराजयश्च । द्यूतपराजित राज्यस्य सपत्नीकस्य नलस्य कोशल परित्यागः । वनमध्ये प्रसुप्तां दवदन्तीं विहायैकाकिनो नलस्य प्रयाणं सुप्तविबुद्धाया दवदन्त्या नलादर्शने विलापश्च । समुत्तीर्णश्वापद- राक्षसादिभयाया दवदन्त्या ऋतुपर्णराजभवनेऽवस्थानम् । दवदन्त्याः पितृगृहगमनम् । पितृदेवप्रदत्तगुटिकाप्रभावतो नलस्य रूपपरावर्तः, हुण्डिकनामधारिणो नलस्य दधिपर्णराजभवने सूदत्वेनावस्थानम् ज्ञातवृत्तान्तेन भीमरथराज्ञाऽलोकस्वयंवर - मण्डपच्छद्मनामन्त्रितस्य सहुण्डिकसूदस्य निपधराज्ञः कुण्डिनपुरागमनं च । १४. सीताख्यानकम् । सवृत्तिकस्य आख्यानकमणिकोशस्य नलस्य मूलरूपेण प्रकटीभवनं राज्यप्राप्तिश्व जिनसेनसूरि देशनाश्रुतपूर्व भवयोर्नल दवदन्त्योः प्रयाग्रहणं देवलोकगमनं च । Jain Education International रामचन्द्रादीनां वनवासः, सीतापहरणं च । • रावणपराजयः, रामचन्द्रादीनामयोध्याऽऽगमनं च । लोकापवादभीतरामचन्द्रपरित्यक्तायाः सीतायाः स्वकीय पितृस्वसृजवज्रजङ्घगृहावस्थानम्, पुत्रयुग लोत्पत्तिः, पुनरयोध्याssगमनं च । स्वशुद्धयर्थं सीताया अग्निप्रवेशः, प्रवज्या देवलोकगमनं च । १५. रोहिण्याख्यानकम् । रोहिणीनामकस्वपत्नीप्रेरितस्य घनावह श्रेष्टिनी धनार्जनाथ सिंहलद्वीपगमनम् । रोहिणीरूपमोहितनन्दराज्ञो कामपीडा | अनुरक्त-विरक्तनारी परीक्षा | रागान्धनन्दनृपस्य प्रच्छन्नं रोहिणीगृहगमनम् । रोहिणीकृतशीलोपदेशप्रतिबुद्धनन्दराज्ञः पश्चात्तापो रोहिणीपुरतः क्षमाप्रार्थना च । क्रमेण धनावह श्रेष्ठयागमनम् पुत्रोत्पत्तिः, रोहिण्या देवलोकगमनं च । १६. सुभद्राख्यानकम् । ४. तपोमाहात्म्य वर्णनाधिकारः । सुभद्रा-बुद्धदासयोर्विवाहः । सुभद्राया उपरि मिध्यादुश्चरितकलङ्कारोपः, देवकृतसान्निध्यात् शुद्धिर्वर्णवादश्च | तपोविषय कोपदेशः तपोविषय काख्यानकनामनिरूपणं च । For Private Personal Use Only ४६-५६ ४७ ४८ ४९ ५० ५१-५२ ५२-५३ ५४ ५५-५६ ५७-६१ ५७ ५८ ५९ ६०-६१ ६१-६५ ६१-६२ 1990 ६३-६५ ६५-६७ ६५ ६६-६७ ६८-८० ६८ www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy