SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः । धन्यस्य वैराग्यः, वर्द्धमानजिनसमवसरणम् , वीरजिनस्तुतिः, धन्य-शालिभद्रयोः प्रव्रज्याग्रहणं च। । धन्य-शालिभद्रयोरनशनप्रतिपत्तिर्देवलोकगमनं भद्राविलापश्च । चक्रचराख्यानकम् । प्रतिगृहभिक्षाटनशीलस्य लब्धसुरभिघृत-गुडयुक्तसक्तुपिण्डयुगलस्य भोजनसमयागतमासोपवासिमुनिप्रतिलाभितै कसक्तुपिण्डस्य मुनिप्रतिलाभनानन्तरगृहान्तःपतितहिरण्यवृष्टिप्राप्तद्देश्चकचराख्य द्विजस्याख्यानकम् । १०. चन्दनार्याख्यानकम् । ३६-३८ कौशाम्यां धनावहश्रेष्ठिना वसुमत्या मूल्येन क्रयणम् , पुत्रित्वेन पालनम्, चन्दनानामकरणं च । चन्दनोपरिकुशङ्कितया धनावहभार्यया मूलया कृतश्चन्दनाया अपवरकक्षेपः, वर्द्धमानजिनपारणकंच। दिव्यवृष्टिः, चन्दनायाः प्रव्रज्या निर्वाणं च । ३८ मूलदेवाख्यानकम् । ३८-४३ नागरिककथनकुपितकुसुमशेखरनृपापमानितस्य मूलदेवस्य नगरत्यागः, वामनरूपकरणम् , उजयिनीगतस्य च देवदत्तागणिकापरिचयश्च । देवदत्ताकृतं अचल-मूलदेवयोः स्नेहपरीक्षणम् । अचलापमानितमूलदेवस्योजयिनीत्यागः, सुद्धड(निर्धगशर्म)ब्राह्मगद्वितीयस्य मूलदेवस्याटवीसमुल्लङ्घनं च । मूलदेवस्य मासोपवासिमुनिभक्तदानरञ्जितदेवतासकाशाद वरप्राप्तिः, दैवज्ञपुत्रीपरिणयनम् , चौर्यापराधादिष्टवधशिक्षस्यापि बेनातटनगरराज्यप्राप्तिश्च । देवदत्ताया बेनातटे आनयनम् । पर्यन्ते मूलदेवस्य देवलोकगमनं च । मुनिभ्योऽमनोज्ञाशनादिप्रतिलाभने दुःखप्रचुरसंसारभ्रमगविषयकनाग,याख्यानकसूचा । नागश्रीब्राह्मण्याख्यानकम् । ४३-४६ गृहागतमासोपवासिधर्मरुचिमुनये नागश्रिया कटुविषतुम्बिदानम् , विषतुम्बिपरिष्ठापनभाविजीववधविमर्षणजातकारुण्यस्य धर्मरुचिमुनेर्विषतुम्बिभक्षणं विषावेगपीडासम्यक्सनं देवलोकगमनं च । ऋषिघातिन्या नागश्रिया लोकनिन्दा षोडशरोगोत्पत्तिः, अनेकशो नरक-तिर्यग्गतिगमनानन्तरं चम्पानगरीवास्तव्यसागरदत्तश्रेष्ठिभार्याभद्राकुक्षिसम्भवः, जन्म, सुकुमालिकानामकरणं सागरकेग सह विवाहश्च । ४३-४४ सुकुमालिकास्पर्शजनितदाहसागरककृतः सुकुमालिकापरित्यागः । पुनःपरिणीतायाः सुकुमालिकायास्तथैव स्पर्शजनितदाहेन द्रमकेण परिहरणम् । ४५ सुकुमालिकायाःप्रवन्याग्रहणं तपश्चरणं सनिदानमरणं देवलोकगमनं च। ततो द्रौपदीभवविज्ञापनम् । ३. शीलमाहात्म्यवर्णनाधिकारः। ४६-६७ शीलमाहात्म्य शीलविषयकाख्यानकनामनिरूपणं च । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy